पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नव्यरोगनिदानपरिशिष्टम् । २८७ मूत्रप्रस्रवणमानम्- अहोरात्रमध्ये चतुःप्रस्थतुल्यो-मितं मूत्रमस्मिानानां सवेद् नै। निशि स्थापित प्रातरालोकित तद धन निम्न मागे गुपयच्छमस्तु ॥९॥ मूत्रातिसारलक्षणम्- भवेन्मूत्रमार्गेऽति कण्डूस्तथा पि-डिकोत्पत्तिरदाऽथवा दुःशुतं च तथा तत्र चर्मक्षयो येन रोगी भृशं चावसीदेदुजा तज्जया तु ॥१०॥ अथाङ्गेषु दाहस्तृषा चाधिकाऽपि रसज्ञाऽपि शुष्का चिता कण्टकैश्च । कचित्तीव्रताग्नेः कचिद्वाऽग्निमान्य प्रजायेत कार्य तथा विविबन्धः। हशोमानता रूक्षताऽधित्वचं पे-शिकाः कोमलाशातिशैथिल्यमाजः। शिरोघूर्णनं चाळसत्वं च संको-चभावो हृदो मैथुनाशक्तता च ॥१२॥ बलक्षीणतोद्वेग आल्यस्य मालिन्यमेवारतिः स्वीयकर्तव्यकृत्ये । परिक्षीणता मेदसवाधिकाऽऽस्ये प्रशोषस्तथा तालुनिस्यावश्यम् ॥१३॥ इतीमानिचितानि मूत्रातिसारो-दितानोहयोध्यानि चाद्धाऽखिलानि । सनौ चावलाना गदोऽयं तु सोम-क्षयात् सोमनामाऽपि गैः प्रदिष्टः। अतीव प्रवृद्ध क्रमेणामपेऽस्मिन् सोन्मूत्रमत्यर्थमेवाप्यभीक्ष्णम् । अतो रोगमेनं तु नैया हि मूत्रा-तिसारं च रोगानुसारेण प्राहुः ॥१६॥ मूत्रातिसारस्योपद्रवा:- बलस्यातिमाशस्तृषा चातिधोरा प्रलापोऽपि मूछ ऽथ वीसर्प एव । क्षतं वा क्षयो दुर्वणश्चापि नून-ममिन्यासरोगादयोऽस्मिन् गरे तु॥१६॥ मिषग्भिः प्रदिष्टा विशेषातु चोप-नवा एत एमिस्तु मूत्रातिसारी। उपेतोऽभ्युमैतीह शीघ्रं विहाय स्वलोकं तु कीनाशलोकं मनुष्यः ॥१०॥ भत्रनुप्रभाव:- निदाघे प्रजायेत रोगो विशेषा-दयं चापि तत्रौव कुप्येदवश्यम् । कदाविध कालेऽतिशीते प्रवृत्तिः प्रहश्येत लोके कचिचास्यथैः॥१८॥ पुरोक्सैरिह मिनिमित्त स्थोम-धुमेहोऽपि जायेत रोगोऽतिकृच्छ्रः । समासेन चेत् तु मूत्रातिसारो-दितं हेतुरूपादिकं सर्वमुक्तम् ॥१९॥ इति माधवनिदानपरिशिष्टे मूत्रातिसारनिदानं समाप्तम् । अथ क्लैब्यनिदानम्। तत्रादौ क्लव्यप्रकारा:- बीजोपपातातदनुध्वजोप-बासाजरातोऽपिच कसंख्यात्।