पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माधवनिदाने- पुरावणितं यत् पृथग्दोषरूप-सदेवान बोध्यं यथावद्विमिश्रम् ॥१॥ साध्यासाव्यलक्षणम्- लसीकाऽभिधोऽयं तु मेहो हि यूनां-बलेनान्वितानां विशेषानवोत्थः । अपि प्रायशः साध्य एवामय-मिषभिर्जनैर्बोधितो बुद्धिमद्भिः ॥१२॥ स एवाथवा दुर्बलानां तु वृद्धा-त्मनां नैव साध्यः कदाचित्प्रदिष्टः । कचिचामयोऽयं गतः प्रौढभावं-प्रशान्ति प्रयायात् सुपथ्यस्य योगात् ॥ पुनदैवदुष्टितो रोगयुक्तं स एवाधिगत्योत्थिति स्वामवश्यम् । वयत्येव कालान्नरं चान्तकस्या-न्तिके सच्चिकत्सामतिकाय सर्वाम् ॥ इति माधवनिदानपरिशिष्टे लसीकामेहनिदानं समाप्तम् । मथ मूत्रातिसारनिदानम् तस्य निदानम्- अभिष्यन्दिगुर्वन्नसंभोजनाद्वाश्रमाभावतोऽयो विलासाद्विशेषात् । विचाराद्वयवायासथा मधपाना-उजलल्यातिदुष्टस्य संसेवनाद्वा ॥ गुवोत्थस्य नै वस्तुनो भोजनाद्वा यकृन्दुष्टिदतोश्च मर्माभिधाताद । विकारादयो नाटिकामण्डलस्या-भिचारप्रयोगालयाच्छोको वा ॥२॥ सदा मानसस्य प्रवृत्ते शं विषयेषु स्वकीयेषु वेगावरोधात् । गराख्यस्य नूनं विषस्यापि योगादू दिवास्वापतमातिनिद्राप्रसङ्गाव॥३॥ चिरं रोगिलोकस्य सेवाविधाना तथायसने सर्वदा संनिवासात। अतीवोष्मसंततदेहस्य भौघयात् सदा शीतसंसेवनादेव नूनम् ॥ ४॥ तथा चेछौः सेवितश्चातिमानं निमित्तरिहार्गदः प्रायोऽयम् । प्रजायेत नृणां तनावेव मूत्रा-तिसाराभिधस्तस्य संपारिने ॥५॥ तस्य संप्राप्ति:- उपर्युकहेतोरतीव प्रसङ्गाद ना सवंदेहस्थितोऽधातुरेव । गतः क्षोभमा द्रुतं सोऽतिमा समस्ताङ्गता अन्नवत्यावश्यम् ॥en ततः प्रच्युतः स्थानतः स्वास्स मूत्र-पर्य याति तेनातिमा प्रसन्नम् । सितं शीतलं गन्धशून्यं च पोडा-विहीन कचिम्मन्ददाहगन्धम् । गदेनादिताना सवस्येव मूत्र सदैवेश पूरुषाणां विशेषाद। मयेत्यं च सद्विमिपग्मित मूत्रा-तिसारस्य संप्रासिका प्रविधा ॥८ -