पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नव्यरोगनिदानपरिशिष्टम् । २८५ दुःसाध्य एवं कथितोऽत हाम्ययोजो- मेहो भिषग्भिस्थ न कंचिदाशु साध्यः ॥९॥ इति माधवनिदानपरिशिष्ट प्रोजोमहनिदानं समाप्तम् । अथ लसीकामेहनिदानम् । अनूपदेशोनवमीनमांसा-दिकादनाद्वामितभोजनाद्वा। क्लिन्न सदा पर्युषित भृशाभि-ष्यन्दि प्रकामं मधुरं गरीयः ॥१॥ अन् विशेषादसनातिलौल्यात् समानतामत्र नृणामवश्यम् । तथा व शारीरपरिधर्म वा--कुर्वता वा मनसोऽधिकश्रमात् ॥२॥ प्रदूषितो हेतुभिरेभिरन्यः पाकाशयश्चापि यकृनितान्तम् । वृक्कद्वयेऽथापि च मूत्रकोपे क्षतं समुत्पादयतो विशेषतः ॥३॥ ततश्च मूत्रं तरलं सरत-लसीकया वा सहितं च मेदसा । कचिन स्थूलमथापि सूत्रव-ज्जतूकवारिप्रतिमं प्रवर्तते। नैशिष्टयतोऽस्मिपि दोषदृष्ययोः-हासं प्रवृद्धि च सदैव लक्षयेत् । कुचिकित्सामवगत्य गैयो मूत्रस्थितं वर्णविशेषमेव ॥६॥ वातजस्य तस्य लक्षणम- बातोपसृष्टेऽत्र भवेदि मूत्र-सशोणितं पूर्णतयाऽम्लगन्धकम् । मलावरोधोऽपि च संधिवृन्द-विश्लेषणं चाप्युपजायतेऽद्धा । मुहुर्मुहुर्मत्रमतिप्रवर्तते-गदे त्वमिक्षाजलसंनिभं सदा । इदं लसीकाभिधमेहरोग-स्य वातिकस्योक्तमशेषलक्ष्म ॥८॥ पित्तजस्य लक्षणम्- धन पूतियुक्तं च दुर्गन्धपूर्ण-भवेत्पत्तिके रोगिमूत्रं च पूर्णम् । तथास्यस्य गैरस्यमत्यर्थमेव-प्रदाहश्च हस्ताविमध्ये सदैव ॥ ८॥ इलैष्मिकस्य लक्षणम्- फेनोपसष्टेऽत्र शुक्लं तु मूत्र-भवेत्स्वच्छमस्यर्थमदाऽधिपात्रम् । निशि स्थापित प्रातरेवोपरिस्थ-तक्छ धनं सर्वथा पाण्यवास्थम् ॥९॥ कटौ बहाणेऽमुक्षण चापि पीडा-प्रजायेत तीवोऽन्नविष एव । इदं सक्षम सर्वे कफेनोपष्टस्य मेहस्य चोक्तं लसीकाभिधस्य ॥१०॥ वित्रिदोषजयोलक्षणम्- विदोपोस्थितेऽथ त्रिदोषोस्थितेऽसा-यथादोषमतयोमण है।