पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माधवनिदाने- मूत्रल्या पूर्णता मूबधानि-प्रादुर्भावो विवधीनां विशेषात ॥१३॥ मूत्राध्वानं सर्वतोऽथ प्रभिन्न-स्त्रुत्पत्तियोगशोथस्य तत्र । किंवा नाडीसंज्ञकस्य मणस्यो-भूति यो दुःखदस्यापि नूनम् ॥१४॥ भृशोष्णवाते भृशदुःसहे सदा-गदेऽगार-चोरुपनवाः । उदीरिता एत उदारद्धिभि-व॑तं चिकित्स्या अपि यत्नपूर्वकम् ॥१५॥ इति माधवनिदानपरिशिष्टे भृशोष्णवातनिदान समाप्तम् । अथौजोमहनिदानम् । अथामवातादभिघाततो वा-ऽजीर्णादिकाजाठरवाहिमान्यात । शोथातथा वा विषमज्वराच्च-क्षयाच कासप्रभृतेनराणाम् ॥१॥ रकस्रोतोविक्रियातोऽत्रदोषात्-किंवा वृक्षाहन्दुष्टया विशेषात् । पूयेनानेणाथवा वै लसीका-द्वारा दुध्छे रेतसा वाऽपि मूत्रे ॥२॥ क्षारेण किंवा कटुना कषाये-णवर्जितर्गर्भवतीजनस्य । मोजस्करैर्वा मधुरो सदैवा-नपानजातैरतिमात्रभक्षिः ॥३॥ गुरोस्तथा पर्युषितस्य चान-स्य सेवनादप्यतिभोजनाद्वा। शिशोख हंसस्य विशिष्य गोधू-मनव्यधान्यप्रभृतेश्च सेवनात्॥४॥ अतीवशीते सलिलेऽपि दुष्टे-स्नानेन पानेनच वाऽवगाहनात् । एमिनिमिरौरपरैस्तथौजो-मेहो भने विकृतादिहौजसः ॥६॥ आयुर्बलयोनितरां-कृन्तननिपुणो विशेषतो नृणाम् । मामय एष उदार-युर्वेदस्य कोविदेशदितः ॥ ६ ॥ पुनश्च तस्य हेतुपूर्वकरूपवर्णनम्- शारीरिकश्रमवशाइथवाऽपरस्मा-खेतो तं रुधिरसंचरणाजमानाम् । किंवा विपर्ययवशात्प्रकृतेः किलोजो-मूत्रेण सार्द्धमतिदुष्टिमिता नये ॥ हंसाण्डसंस्थितसमुज्ज्वलमागतुल्य- किंवाऽपि तजुलजलप्रतिम शुक्लम् । ओजस्थितं भवति रूपमिदं तदानी- मित्य गदन्ति गदतत्वविदों कुलानि ॥८॥ भस्य साध्यादिकम्- मेदाक्षको यदि भवेदरुचिरोवा- मोपोनिमान्यमपि वहिवसाय या ।