पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माधवनिदाने- प्रयातु मोहादू यदि कोऽपि तहि-भुवं गर्द दारुणमेतमेतु ॥२॥ या मूत्रनाडयन्तरसंस्थिता त्वक चलेष्मावहा साप्रणिता सतीतु । क्लेदं गदेऽत्राहरति प्रकार्म-सतो मिषभित्रणमेह उक्तः ॥३॥ लक्षण-प्रायः स्त्रीसङ्गदिष्टं मुनिमितरजनीकाळ आरभ्य रोगो- जायेतायं कदाचिद् विपुलतररुजाव्यञ्जकः पुरुषेषु । वारं वारं ध्वजस्योस्थितिरपि महती शिभमुण्डे च कण्ड:- किञ्चासदा भृशातिर्भवति हि सततं मूत्रकाले गदेऽस्मिन् ४ स्फीतो मेट्रो लोहितश्चाग्रभागे-पीडायुक्तावण्डकोशौ सदैव । पूयस्योपस्थात् प्रवृत्तिविशेषात्-संजायेतात्रापि तुल्यं व्रणेन ॥६॥ सदा रक्तपिप्पल्यतीवानुलिस-मुख शिश्नसंबन्धि संदृष्यतेऽत्र । गदी चापि रात्रिन्दिवं दाहयुक्ता-कदाचिन शान्ति कचित्प्राप्नुया यदा पूयसंशोषजो मूत्रमार्गा-वरोधो मवेदू धोरदाहेन मूत्रम् । तदा युग्मधारं प्रवत्तेत नून-युतानां व्रणाख्येन मेहेन यूनाम् ॥ ७॥ आर्द्र तथा चिमचिमान्वितमामयेऽन-प्रसाववत्म सततं नियतं भवेद्वा। नावस्ततस्तनुरपि क्रमतः प्रवृद्धि-लक्ष्येत तस्य गदितं किल लक्ष्म चेतिर रोगश्चायं दारुणः पूरुषाणां-प्रायेणोत्पत संसर्गतोऽपि । पीडापत्वं कालवृद्धिक्रमेण-स्यादस्याल दुश्चिकित्स्यत्वमेव ॥९॥ अणमेहे विनिदिष्टा-आमनेत्रामयादिकाः । उपद्रवा विशेषेण नाशनीया मिषश्वरः ॥१०॥ इति माधवनिदानपरिशिष्ट औपसर्गिकमेहनिदानं समाप्तम् । भथ भृशोष्णघातनिदानम् । अस्य परिचय:- मूत्राध्वना यन्त्र विनिर्गमः स्यात्-प्यस्य (सु प्रमदाजनेषु । योन्यध्वना चापि भृशोष्णवात:-संसर्गजस्तीनगदः स उक्तः॥१॥ भृशोष्णवातस्य कारणम्- कीटाणवो युगलपिन्दुनिभा निदान-स्वल्यामयस्य गदितं गदरूक्ष्मविनिः। स्याम्मैथुनेन खलु संक्रमणं सदेत-रोगादिसप्रमदया सह पूरुषेषु ॥२॥ तथा जमण्या गदियोनिमार्गा-नुत्पद्यमानेषु विजयश्यम् ।