पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मानवमिदाने- लिङ्गान्यमूनि नितरां ननु संभवेयुः ॥५॥ वृद्धिदशायां यकृतो लक्षणम्- बृद्धि गते यकृति चोरु रुजाऽप्युरोऽस्टिन स्कन्धेऽधिदक्षिणमथापि च दक्षसक्थिन । जायेत जाव्यमपि दक्षिणबाहुमध्ये वैवण्यमप्यधिकृत कसनं ज्वरश्च ॥६॥ तितास्यताऽप्यरतिलोहितमूत्रते वा हानिर्बलस्य तनुषढपुरीषताऽपि । पीताक्षताऽथ सततं शयनं तु सव्य- पाश्वेन चान गदिनः सुखलिप्सया स्यात् ॥ ७ ॥ निद्रानाशा कामला तोदभेदौ-दाहः शोथो जायते चान तृष्णा। प्राणधी स्याद्विद्रधिौं यकृत्स्था.प्राणी मुच्येतात्र कश्चित् सुभाग्यात् ॥८॥ इति माधवनिदानपरिशिष्टे यकृद्रोगनिदानं समाप्तम् । मथ वृक्करोगनिदानम्- कस्य पूर्वरूपं- निद्रानाशो वहिमान्य च शोथो ने चास्ये पादयोवृकरोगे। नाडी स्तब्धा वेगयुकाऽथ चोष्णा-त्याचं रौक्ष्य पूर्वरूपं प्रविष्टम् । वृक्करोगस्य लक्षणम्- रकहासात्पाण्डवर्णत्वमास्ये स्वेदाभावस्स्वाधरौक्ष्याग्निमान्थे। पीडा कव्यां चोदरे वृकदेशे-नाही नूनं वेगयुक्ता भवेश्च ॥३॥ भूत्रं शश्वहिन्दुरूपेण चोष्णं-पीडायुक्तं करोगे नवे । एवं तीव्र लक्षणं वृक्षायुग्मे-जातु ल्यादेवाश्मरीयोगतोऽपि ॥३॥ शिवनस्याये जायते चोति पीडा-मूत्रं रक्तनान्वितं स्यात् कदाचित् । पौत्योपेतं पाणिपादं भवेढ़-दाहाल्पो मूत्रकाले ध्वजा ॥४॥ कान्वे कार्यशैथिल्योतो-ओरः स्पैः सगैलक्षणैर्लक्ष्यमाणः । रोगः एकीको यकृस्सम्भवो नु-र्घकप्रस्तस्येति चिकं प्रदिष्टम् ॥५॥ नादः कर्ण नेत्ररोगो ध्वजोत्यो-भा शाखागौरवं चापि मूर्छ। मीवामूनांसदेशेऽपि पीडा मोहो लिङ्गान्येवमेवानि च स्युः ॥६॥