पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नव्यरोगनिदानपरिशिष्टम् । अथो वामबाहौ तथा वामभाग-स्थितांसास्थिमध्येऽपि पृष्ठप्रदेशे। अधिग्रीवमुमा भृशं प्राणमर्म-प्रपीडिन्यवश्यं प्रजायेत पीडा ॥१८॥ समाकर्षतोदौ तथा भेददाहा-वभीक्ष्णं च निःश्वासरोधोऽथ मोहः । भृशं निर्गमः स्वेदराशेस्थाध्मा-नमानाहगैवर्ण्यकार्यान्यवश्यम् ॥१९॥ स्युरबारुचिश्चेन्द्रियाणां क्रमेण-प्रणाशोऽपि मृत्युं लभेताजिताक्षः । मयेत्थं तु यन्त्ररोगोत्थितानि स्मृतानीह बिकानि चोक्तानि कृत्स्नम् २० उपसंहार:- स्युरेवं भृशं हृद्दा दारुणा गै-सुसाध्यास्त एवात्र धैर्नवा थे। तथा बजिताः सर्वदोपदीर्वा-चिकित्साचतुष्पादवालिप्रसङ्गात् ॥२१॥ अतोऽन्ये चिरोत्था निजोपदौर्वा-युताः सर्व हेतुप्रजाताच ये स्युः । क्रमेणैव कृच्छ्रास्तथा ते तु याप्या-असाध्या बुर्योधिता नूनमेव ॥२०॥ इति माधवनिदानपरिशिष्टे हृद्यन्त्ररोगनिदानं समाप्तम् । अथ यकृद्रोगनिदानम्। यकृतः परिचय:- यकृतोऽवस्थितिरनिश-दक्षिणतः स्यादधो हृदयात् । तत्र तु विविधा रोगा-जायेरन् भूरिदुःखदा नियतम् ॥ १॥ यकृद्रोगनिदानम्- मपातिपानादथ वेगरोधा-दत्युष्णगुवननिषेवणाच्य। स्वापाडिवा जागरतोऽथ रात्रा-वतिव्यवायादभिघाततो वा ॥२॥ गुरुन् पदार्थान् वहतां नराणा-सदैव मार्गक्रमणे स्तानाम् । तथाऽपरे?रतरैश्च कर्ममि-भवन्ति नूनं यकृदुत्थिता गदाः ॥३॥ म्लानावस्थायां यकृतो लक्षणम्- म्लाने यकृस्पथ भवेत् शाकदप्रवृति:- पिसाल्पताऽप्यतितृषाऽऽविलमूत्रता । देहस्य कर्दमसमप्रमताऽथ पाण्ड- त्वाध्मानसादवमनान्यनलस्य मान्धम्।४॥ प्रातच तिक्तमुखता रसना मलान्यो- द्वारो भूश कठिनता धमनीगता स्यात् । भाविाहुरुजाऽपि वमेमिकी-