पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नव्यरोगनिदानपरिशिष्टम् । भवन्ति बहुशोऽनिशं-भ्रममयात्रा ये त्वामया. निरस्ततमसत्त्वव-स्वपि विशिष्टमूर्खविह। न केन चन भाषितुं निखिलरूपतस्तान् कचित् क्षमेण ननु भूयते तत उदारमैयैः स्वयम् ॥ २८ ॥ तदीयपवनप्रभृत्यखिलदोषरूपानुसा- रिलक्षणनिरीक्षणात्सततमेव बोध्याश्च ते। गदोऽयमुपजायते क्व चन नैव कैशोरके नवा जरसि मै निमित्तमिह भाति चेतोगतिः ॥२९॥ रजाप्रसेकात्प्रतिमासमबा स्त्रिया विशुद्धयत्यथ धातुवृन्दम् । अतो नहि प्रायश एव तस्यां मनोगदस्याल्य समुद्भवः स्यात्॥३०॥ इति माधवनिदानपरिशिष्टे महागदनिदानं समाप्तम् । मथागन्तुजपक्षवधनिदानम् । तत्रादौ संख्यासम्प्राप्तिमाह-- भिषग्भिगदितो दोषा-गन्तुकारणतो द्विधा । विशेषता पक्षवध-स्तत्रायो दोषजः पुरा ॥१॥ वातव्याधी विनिर्दिष्टो-ऽधुनाऽऽगन्तुज उच्यते । सोऽपि कारणभेदेन-प्रोक्तो गैचातुर्विधः ॥२॥ तत्रायो रससंजातो-द्वितीयो नागजः स्मृतः । इन्द्रियोत्थविकारोत्थ-स्तृतीयस्तु ततोमतः॥ व्यापारिकधिकारोत्थ-बतुर्थी परिकीर्तितः ॥३॥ रसहेतुजपक्षवधनिदानमाह- अनारतं यत्र मवेदू रसस्य सं-स्पर्शोऽधिकस्ततधूमसेवनम् । सत्रोदमः पक्षवधस्य चेत् स्यात् तदास गैथैरसहेतुजः स्मृतः ॥४॥ रसहेतुजपक्षवधमाह बलप्रणाशो भुजयोस्तु पूर्व-ततः प्रकम्पोऽथ च सक्थिमध्ये । स्थापन नूममतः परंतु-प्रकम्पर्ने सर्वशरीरवर्ति ॥४॥ द्रव्यं ततो नैचर ग्रहीतुं-किचित् क्वचिद्रोगिजना क्षमेत । नव्यक्तरूपेण हि बातमीप-बचवितुं च प्रभवेत् कदा चित् ॥१॥