पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नव्यरोगनिदानपरिशिष्टम् । २१ मथ महागदनिदानम् । अस्य पर्याया:- महागदस्यैव हि यानि नामा न्युक्तानि लोके सकलानि तानि । आकर्णनीयानि भवद्भिरता संकीत्यमानानि मयाऽधुनाऽत्र ॥१॥ अतस्वाभिनिवेशोऽस्मि-नपदार्थगइस्तथा । विक्षिप्तता गदोद्वेगो महागद उदीरितः ॥ २॥ सदा गदोद्वेगत एव भिन्नो-महागदोऽयं बहुभिस्तु मन्यते । परन्तु भेदोऽत्र हि सूक्ष्मदृष्टया-ऽवलोकनात्कश्चन न प्रहश्यते ॥३॥ यतो गदोद्वेगवदन्न बुद्धि-महागदे स्याद्विषमा विशेषतः । स्यादप्यमिव्याप्त इहामये महा-गदे गदोद्वेग इति प्रबोध्यम् ॥४॥ सुखावबोधाय तथाऽपि रोग-निदानलिप्साऽन्वितमानसानाम् । नृणां विशेषादिह वर्ण्यते मया तयोः पृथग्लक्षणमण्यशेषतः ॥६॥ तत्रादौ महागदस्य वर्णनम्- निरन्तरं नुमलिनानभोजिनो-निगृह्णतः प्राप्तसमस्तवेगान् । स्निग्जैश्च सौरपि चोष्णशीता-दिकनिमित्तरतिमात्रसेवितः ॥६॥ दोषाः प्रदुष्टा हृदयं समाश्रिताः-शिरा मनोबुद्धिवहाः प्रदूष्य । तिष्ठन्ति पश्चादजसाऽथ मोहे-नैवावृते चात्मवि सत्यवश्यम् ॥७॥ तथा च बुद्धौ मनसि प्रवृद्ध-रजस्तमोभ्यामतिमात्रमावृते। दोऔरय व्याकुलिते हदि स्या-मरो विमूढो बहुशोऽल्पचेतनः ॥८॥ करोति बुदि विषमां नित्या-नित्ये पदार्थेऽपिहिताहिते तु । चिरमीमिनियत महागदं-वैद्या अतत्वाभिनिवेशमाहुः ॥ ९॥ गदोद्वेगस्य वर्णनम्- अन्यन्तदुर्बलतयामनसोऽथ मस्ति-कस्यातिसंभ्रमवशाननुमानवानाम्। नूनं वृथा विविधकल्पनौकजातः-ख्यातोस मामय हहाय शृणुष्वतस्वम्१० उपर्युक्तहेतुप्रजातामयो गै-गदोद्वेगसंज्ञो भिषग्भिः प्रदिष्टः । तदीयं स्वरूपं च शास्त्रानुरूप-यथावन्मया प्रोच्यते साधु सर्वम् ॥११॥ निना व्याधिना व्याधिशका यदिस्यात्-तदातं गदोद्वेगमेवात्र विद्यात् पदार्थस्य राहित्यतः सर्वथा सोऽ पदार्थो गदो भाषितः संशयाऽद्धा॥१२॥ गदोगस्य निदानम्- शारीरिकश्रमवषाान्मनसःश्रमाद्वा नैराश्यतोऽपि चशुचो बलहानितो वा। मानल्यहानित उदारमपावसत्व-हानेस्तजैव विधिषीजसमुत्थदोषावा