पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६८ माधवनिदाने- तस्य दश दशा:- आदौ चक्षुःप्रीतिरुक्का ततः स्या-चिन्ताऽऽसक्तिनाथ संकल्प एव । निदाच्छेदः कार्यताऽयो निवृत्ति- गात्सर्यस्मात्सदैवेन्द्रियाणाम् ॥४॥ लज्जानाशोन्मादमूचि मृत्यु-होताः संख्याता दशास्तु स्मरस्य । आक्रम्यन्ते चाभिरत्यल्पसस्वा लोका अस्मिन् दुर्गलास्मान एवं ॥५॥ इति माधवनिदानपरिशिष्टे स्मरोन्मादनिदान समाप्तम् ।। अथ भ्रमोन्मादादिनिदानम् । भ्रमोन्माद एनं जढोन्माद उग्र-स्तथा यौवनोन्माद आलोक्यते या। नृलोके तु गर्भप्रसूत्यादिजाता हहोन्मादरोगा अनेके च ये स्युः ॥१॥ समेषां भवन्त्येव चिहानि तेषा-मवस्थाऽनुसारेण भिन्नानि यानि । मतो बुद्धिमनिस्तु समिभिषग्भिः स्वया प्रज्ञया वेदितव्यानि तानि॥३॥ इति माधवनिदानपरिशिष्टे भ्रमोन्मादादिनिदानं समाप्तम् । अथ तत्वोन्मादनिदानम् । पूर्ण भाग्यं सवथाहो मदीयं प्राप्ता पूर्णा ब्रह्मणो यत् कृपाऽथ । एवंरूपो यो भ्रमोत्थो हि मोहो वैस्तत्वोन्माद इत्युक्त एव ॥१॥ तत्वोन्मादो हषमौढ्यं च तस्य सर्वौव ब्रह्ममोहो नृलोके। नामान्युक्तान्येष सद्भिवृथाधी-जातो व्याधिर्भाषितो व्याधिविधिः ॥२॥ तदू ब्रह्मास्ते कुत्र वा किस्वरूपं नो जानात्येतत्वहो कोऽपि किंचित् । नूनं सर्वेशंगै पुराणै-नातं यस्माद् ब्रह्मणो दर्शनं हि ॥३॥ एकेशकत्तकमिदं निगदन्ति विश्व के चिबुधा मय निरीश्वरमेव चान्ये । ब्रह्माण्डमेतदखिलं बहुधा वृणैव ब्रह्मप्रतर्कवशतो यसुधातलेऽस्मिन् ॥४॥ मानंदुरूहमिह भातिसदैवसत्ता-यां ब्रह्मणोऽथ चदयाऽऽपिदूर आस्ताम्। निर्णीतमन्त्र नकदा धन केन चित्तदू निर्णयमप्यनिशमेव न चेत्यहि ॥५॥ बझन् मदर्थमिदमय विधेहि नून किश्चाप्यरातिमधुना जहि मेजमेतम् । वित्तं प्रदेहि शुचिकीतिमपि प्रदेहिनिष्कण्टकं विततराज्यमिह प्रदेहि ॥६॥ पीनोन्नतस्तमवर्ती सुदर्ती मृणाल-याहुं विशालनपना सुकुलो सुशीलाम् । रम्भोल्मष्यविरत रसिकावतंसां नर्मप्रिया स्मरकलाकुशासु मध्यामा तन्वी तथामवनुगा स्मितशोभितास्या सर्वाङ्गसुन्दरतर्नु तनुमध्यभागाम् । विम्याधरी भूतिममोहरवाग्विलासा देहि प्रियो सालदेहिजनमियों मे