पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नव्यरोगनिदानपरिशिष्टम् । २६१ सन्धिकज्वरे मतान्तरम्- या सन्धिक संप्रति भाषितो मया-स एव कैश्चिज्ज्वर आमवातिकः। सिद्धान्तितः स्वीयधिया भिषग्भि-विज्ञेयमेतद् ध्रुवमत्र विशैः ॥२६॥ इति माधवनिदानपरिशिष्टे सन्धिकज्वरनिदानं समाप्तम् । .. मथ श्वसनकज्वरनिदानम् । तस्थ परिचय:- लाक्षारसप्रतिमरक्तमजनमेव-टीवेज्ज्वरेण बहुमा वसनेन युक्तः । स्त्यानो भवेदपि च फुफ्फुसमूलभागो-पस्यस्मृतः वसनकज्वरपीडितासः तस्य निदानम्- ये चानवरहिता अपि दुर्बलाः स्यु:- श्रान्ताच दुःखितहदो मनुजास्तु दोनाः । ये चाप्यजीर्णगदिनो बहुमथपा वा- वृक्षस्य चापि यकृतो ननु शोथिनो वा ॥२॥ मिथ्याऽऽहारान् वा विहारानजसं-ये वा कुर्युननमेव प्रमादात् । तेषां प्रायः शीतवर्षाऽऽदिवाधा-हेतोः किंवा पूतिगन्धौकयोगात् ॥३॥ किंवाऽभीघातात् क्वचिद्वयाधिनाउने-नार्तस्यापि प्रत्यहं संगमावा। सर्वेष्वेवतुष्वसाबुद्भवेच्च-प्रायः काले औशिरे वा वसन्ते ॥४॥ किंवा वर्षासु ज्वरः प्रोक्तलिङ्गो-वैथै प्रोक्तं नाम कीटाणवोऽस्य । नन मूलं जन्मनो नैकरूपा-ज्ञेयाश्चत्वारस्तु तन्त्र प्रधानम् ॥५॥ तत्राभिशैदारुणास्तु त्रयोऽयो-तेष्वप्यन्त्यो दारुणोऽत्यर्थमुक्तः । इत्थं सर्व प्राध्यपाश्चात्यरीत्या-सम्यनिर्दिष्ट निदानं किलास्य॥६॥ तस्य भेदौ- द्विविधा श्वसनकसंज्ञो-गदितो वैवैज्वरस्तत्र । खण्डीयस्तु प्रथम-स्तथा द्वितीयः प्रणालिकः प्रोक्तः ॥७॥ अनौतच्च ज्ञेयं-द्वावपि फुप्फुसप्रदाहसंयुक्तौ । तत्रादिमस्य भेदा-विशै पञ्जैव संप्रोक्ताः ॥८॥ तत्र प्रथमा साधारण उत्क्रामकसंज्ञको द्वितीयः ।

  • अपि केन्द्रिकस्तृतीय-स्वदनु चतुर्थो पहनामा ॥९॥