पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नव्यरोगनिदानपरिशिष्टम् । २५९ तस्य संप्राप्ति:- हेमन्तवर्षाशिशिर मध्ये-तथा वसन्तेऽपि च शीतकाले । क्लिन्नोष्णभूमिष्वविशङ्कमदा-जन जनानां भ्रमतामवश्यम् ॥२॥ तथैव बाल्ये नवयौवनेऽपि-प्रायेण जातेऽपचये बलस्य । भवेज्ज्वरो योषिदपेक्षयाऽयं-पुंसां च तत्रापि विशिष्य यूनाम् ॥३॥ लोके तु बिन्द्राकृतिशालिनैज-कीटाणुहेतोजनन सुसिद्धम् । तथा गदस्यास्य हि सन्धिकाख्य-ज्वरेति नामापि सदाप्रसिद्धम् ४ तस्य संप्राप्तेः सविस्तरमवतरणम्- गदल्यास्य कीटाणवो दैवयोगा-द्रलपन्थितो धातुमध्ये प्रविष्टाः। ध्रुबं वातपित्तोपवणं सन्निपात-शरीरे भृशं सर्वथोदीरयन्ति ॥६॥ ततोऽतिधोरं व्रणशोथमाशु ते-ऽधिसन्धि कुर्वन्ति समन्ततो नृणाम्। विदन्ति चेत्थं भिषजस्तु केचन-स्वबुद्धितःसन्धिकजातिरीहशीक्षा अथापरे तु त्रुबते सुवैद्या-इदं शृणु त्वं ननु वक्ष्यमाणम् । विष हि कीटाणुसमुत्थितं नृणां-गलाच्छरीरस्थितधातुमध्ये ॥ कृतप्रसारं किल वातपित्तो-स्वर्ण त्रिदोष समुदीरयत् सत् । सुघोरमेव व्रणशोथमाशु-करोति सन्धीन् परितः प्रसह्य ॥८॥ मतस्यं संप्रति सन्धिकास्या-गताविदं चेस्थमिह प्रदर्शितम् । परन्तु तत्रादिमपक्षमुसम-समाश्रयन् यच्म्यहमम एतदू ॥९॥ अथोपरिप्रोक्तनिमित्तजात:-सन्धौ प्रयाते बहुशूनां च । या वस्लैष्मिकी सन्धिगताकलासा-प्रजायते शोथयुताबुपूर्णा०१०॥ तहेतुतः स्यातरुणास्थिमूखंसु-तथाऽस्थिवन्धेष्वखिलेषु शोथः । सन्धेरथाभ्यन्तर एधमानो-विदाते पूर्णतया बलासः ॥११॥ विषप्रभावादपि शोणिताणा-क्षीणा भवन्तीह विशेषतस्तु । त्यूनत्वमनस्य ततश्च हेतोः-श्वेताणुवृन्दोपचयोऽधिकं स्यात् ॥१३॥ हृदन्तिकस्थायिकलापुटेऽपां-भवनशं सम्बय एव शीघ्रम् । तथा विकास व्रणशोथजाहदि-कपाटमध्ये हृदयस्य वास्युः ॥१३॥ स्याच्छ्वासयन्त्रीयकलास्थशोथ:-सव्ये हिपावैबहुशो गदेऽस्मिन् । लिच कासयसनादिभिःसहा-क्रान्तं भवेत्फुप्फुसमप्पवयम्॥१४॥