पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माधवनिदाने- मरुच्छ्लेष्ममुख्य ज्वर संनिपात-ससंप्राप्ति चेत्थं सुधा वदन्ति ॥८॥ शिरःशूलमङ्गैकमर्दोऽथ कम्पः-कटीपृष्ठवक्षःस्थलेऽत्युमपीडा । प्रतिश्यायीत्यावसादज्वराश्च-गलौकमहोऽलदिन रिकार्यम् ॥९॥ वलस्यापि हानिश नाडिकाया-गते तिचाजल्यमाभाति चात्र । समन्तात रक्ताऽतिमालिन्ययुक्ता-रसज्ञाऽपि चोच्छूनतामाश्रितादा। महच्छ्लौष्मिकस्य प्रभेदे तु साधा-रणे चिहमेतत् समस्तं मयेत्थम् । अभिभिषाग्भिर्यशैवोपदिष्ट-तथैवात्र हृधैः स्वपोः प्रदिष्टम् ॥ ११ ॥ तत्र श्वसनकस्य रूपम्- भेदे तथा श्वसनके सकळी पुरोक्त-रूपैःसहोद्भवति तीव्रतमोऽपि कासः। निष्ठीवनं कफविमिश्रितकोणितस्य-श्वासप्रलापपहुशोणितवर्णताश्च । दशेयं ज्वरस्यास्य विश्वस्तमैथैः-समस्तै शं दारुणोदीरिताऽपि । अतः सावधानेन सर्वोत्तमेन-चिकित्साप्रकारेण रक्ष्योऽत्र रोगी॥१३॥ श्रान्त्रिकस्य रूपम्- भवेदुद्भवोऽथान्त्रिकाख्यप्रभेदे-वमेर्वाऽतिसारस्य किंवा द्वयोश्च । तथोक्लेशूलामयो कामलाऽपि-कचिन्नूनमेवोभवेयुविशिष्य ॥१४॥ वातिकस्य रूपम्- अथो वातिकाख्यप्रभेदे विशेषात्-प्रतिश्यायकासज्वरक्षीणताश्च । प्रलापो मनोऽस्थैर्यनिद्राविनाशौ-वचित् पक्षघातः प्रजायेत दैवात् १५ शीर्षावरणकदाहः-कृतसंनाहः क्वचिच्यौव अवलोक्यत इह साधा-रणचिहयुत आमयान्वितेषु ॥ १६ ॥ वातश्लैष्मिकज्वरस्योपद्वाः- पक्षाभिषातो हृदयावसादा-पुनः पुनश्चाक्रमणं गदस्य । तथा प्रदाहो ननु फुप्फुसे स्यु-जेंया हमे श्लेष्मकजा उपद्वाः॥१०॥ इति माधवनिदानपरिशिष्टे वातश्लैष्मिकज्वरनिदानं समाप्तम् । मथ सन्धिकज्वरनिदानम् । तत्रादौ संधिकज्वरस्य परिचय:- भवेज्ज्वरो यो प्रणशोथपीडा-तोदभशं संधिगणं प्रपीव्यन् । घोरोऽपि होगयुतः स मैच-रुदीरितः सन्धिकनामकोऽत्र॥१॥