पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नव्यरोगनिदानपरिशिष्टम् । २१० अत्युल्वणः स्यात् तदा सुनैथो-अरिष्टं वदे प्रन्थिकपीडितस्य ॥२८॥ छीवेत् सुसिन्दूरसमोज्ज्वला चेदू-रक्त कफेनानुगतं तु रोगी। शासादितः फुप्फुसदाहयुक्त-स्तदाऽत्यसाध्यो नियतं सना स्यात् ॥२९॥ अग्रन्थिके ग्रन्थिकयोग्यलिङ्ग-समुद्भवः स्याद् यदि रोगिमध्ये । तदा तु तस्यान्तकसमयात्रा-ऽवश्यं भवेदित्यपि वेदितव्या ॥३०॥ प्रन्थिकज्वरमिमं तु के धन-प्रायशः सुभिषगाता जनाः । क्षुद्ररोगपठिताग्निरोहिणी-नामकामयमुदाहरन्ति नै ॥ ३१ ॥ इति माधवनिदानपरिशिष्टे ग्रन्थिकज्वरनिदानं समाप्तम् । अथ वातश्लैष्मिकज्वरनिदानम् । तत्र वातश्लैष्मिकज्वरस्य परिचय:-- यता श्लेष्मजोपद्वाः प्रायशोऽत्रो-भवन्ति त्रिदोषोत्थचिहः सहाखा। भवेन्मुख्यता मारुतस्य स्मृतोऽसौ ज्वः श्लेष्मको देशविध्वंसकारी ॥१॥ अयमागन्तुकरोग:-पूर्वः पश्चान्निबद्धयते दोषैः। वातालेष्माधिक्यातू-वातलौष्मिक उदीरितः कापि ॥२॥ वातश्लैष्मिकज्वरस्य भेदानाह- साधारण-घसनका-त्रिक-वातिकाख्य- भेदाच्चतुविध उदीरित एष रोगः ॥३॥ तस्य निदानम्- कीटाणवोऽस्य हि गदस्य मरुत्प्रवाह-विस्तारिता जगति मर्त्यसमूहमध्ये। श्वासायनेन लघु मन् ननु संक्रमन्ते-स्यादन्नमार्गत हमे कटनाशनाथात् ॥ एवं कचिच्च पटमाल्यमुणैः प्रकार-रेषां भवेदपि हि संक्रमणं कथं चिदृष्ट पाश्चात्यनेविसरणुवीक्षणेन-यन्त्रेण चातिनिपुणं बहुशो निरीक्ष्य । निर्धारित सततमस्य गदस्य कीटा-णोर्दण्डवनियतरूपमतीब विशै॥५॥ यदा चासमार्गेण कीटाणवोऽस्य-प्रवेशं प्रयुस्तदा ते गलं च । प्रणाली तु बायोः परं दूषयन्तो-ब्रजेयुर्धवं फुप्फुसौ सर्वदैव ॥६॥ तथा येसमार्गेण देवाद्विशेयुः-समस्तं च ते सर्वथा त रजेयुः । कचिद्धातयो दूषितास्तैभवेयु-स्ततो रोगमेनं समुत्पादयेयुः ॥७॥ ततो धातुजातं समस्त विषाक्त-प्रकुर्वन्त एते नरान्मारयन्ति ।