पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९६ माधवनिदाने- गतिनाटिकायाश्च दौर्बल्ययुक्ता-गदातस्य पुंसोऽतितीवा सदा स्यात् । तथाऽन्यानि संज्ञाप्रणाशादिकानि-त्रिदोषोद्भवानीह चिहान्यपि स्युः३० गदी संयुतो लक्षणैरेभिरेव-द्वतं दारुणामप्यवस्थामवाप्य । दिनैः पञ्चभिः सप्तभिर्वाऽपि नून-यमस्यालयं याति देहं विहाय ॥२१॥ अतःप्रायशोऽसावसाध्यो भिषग्भिः-प्रदिष्टोऽनभाग्याद्विमुच्येत कश्चित्। इदं कीटरक्ताख्यभेदस्य रूपं-ज्वरे पन्थिके वर्णितं सर्वदैव ॥ २३ ॥ ग्रन्थिकज्वरस्यान्तिमभेदस्य फुप्फुसप्लुषस्य रूपम्- फुप्फुसप्लुषनामके निर्गन्थिके भेदे भृश- वासमार्ग नूनमस्मिन्नेव संक्रमते विषम् । शीतपूर्वकदारुणज्वर आशु संजायेत हि- शिरसि शूलमथाङ्गमर्दो भ्रमश्चोत्क्लेशोऽधिमहि ॥३॥ उरोरुक्कसनादिजान्यन्यानि लिङ्गानि स्विह- स्युश्च फुप्फुसकूजनं श्वासस्य तीवतया सह। कर्करायनमथ घनत्वं फुप्फुसे परिदृश्यते- रक्तनिष्ठीवनमिहेदं लक्ष्मजोत लक्ष्यते ॥२४॥ वैद्यवयरप्यसाध्योऽसौ सदा संभाषित:- कश्चिदेव हि दैवयोगाज्जीवतीह चिकित्सितः। इत्थमन हि भेदयुक्तपन्थिकज्वरलक्षण- सर्वमेव निरूपितं प्रविधाय शानिरीक्षणम् ॥२५॥ ग्रन्थिकरोगस्योपद्रवाः- कालोऽतिसारोऽप्यथ रक्तपित्त-मूत्रावरोधो वमन तथैव । उपद्रवा प्रन्थिकनामकेऽस्मिन् ज्वरे त्वमी मैयजनैः प्रविष्ट Ran ग्रन्थिकज्वरस्य साध्यलक्षणम्- अनेका यदि ग्रन्थयः स्युः प्रजाता. भवेदाशुपाकित्वमद्धाऽपि सासाम् । अथो बालको वा जरन् प्रन्थिकाख्य- ज्यरातस्तदा स्याद गदोऽयं सुसाध्यः ॥ २७ ॥ ग्रन्थिकज्वरस्यारिष्टलक्षणानि- सर्वेन्द्रियाणां मनसोऽप्यशेष-व्यापारनाशो यदि वातिसारः। -