पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५४ माधवनिदाने- पक्षान्तभावीबहुशोज्वरोयो-वैगैरिहश्लोपदिकः स्मृतःसा ॥१॥ इति माधवनिदानपरिशिष्टे श्लैपदिकज्वरनिदानं समाप्तम्। मोपद्रविकज्वरनिदानम् । प्रायेण जीर्णषु गदेषु सर्व-ध्वपि ग्रहण्यादिषु वै विशेषात् । यः संनिपातप्रभवो ज्वरः स्यादू-विद्यात्तमौपदविकाभिधं हि ॥ इति माधवनिदानपरिशिष्ट औपद्रविकज्वरनिदानं समाप्तम् । अथ देशान्तरीयज्वरनिदानानि । ये रक्तपीतादय एव युद्ध-खातादयोऽनेकविधा ज्वरास्तु । देशान्तरेषु प्रविलोक्यमाना-स्ते लक्षणीयाः किल शास्त्रदृष्ट्या ॥१॥ अतो देशकालादिभेदानुसार-रनेके ज्वरा दृश्यमाना नृलोके । विचिन्त्या यथावत्तदीगैः स्वरूणैः-सदा शास्त्रमालोक्य सःसुधैः॥२॥ इति माधवनिदानपरिशिष्टे देशान्तरीयज्वरनिदानानि समाप्तानि । मथ अधिकज्वरनिदानम् । तस्य परिचय:- ग्रीवाकक्षावक्षणाचे लसीका-प्रन्धिवाते शाथरुककृज्वरो या । जातो घोरो देशविध्वंसकारी-दूसैनूनं ग्रन्थिकाख्यः स्मृतः सः॥१॥ दण्डाकारास्तस्य कीटाणवो गै-मूलं प्रोक्तं मूषकोत्था भिषग्भिः तनदास्तु पन्थिकः कीटरक्त:-संदृश्यन्ते फुफ्फुस्सैकप्रदाही ॥२॥ तस्य निदानम्- भूना रोगातखुभी रोगयुक्त-स्थाने श्वासोच्छ्वासतः स्पर्शतोऽपि । सञ्चारेण प्रायशो नमपद्या-संक्रामन्त्येते तु पुंसः पुर्मासम् ॥३॥ पदा मूषकस्थायिकीटः कथंचि-वर संदशत्यत्र देशान्तदानीम् । विनिःसृत्य कीटाणवस्तल्लसीका-वहासु प्रकुर्वन्ति संचारमेव ॥४॥ पदा सेततो यान्ति तपन्थिमध्ये-सदाक्षोममायान्ति तद्ग्रन्थयोऽपि । चिकीर्षन्ति नाशं च कीटाणुजल्य-प्रकृत्या विरुद्धस्य नूनं विषस्य ॥५॥ ग्रन्थीनांगै कार्यवृद्धिप्रभावा-दस्मिन् कायें जायते तत्प्रवृद्धिः। किशोत्पधेत ज्वरस्तद्विषास-प्रातिप्रोका प्रन्धिकस्येत्थमस्य ॥६॥