पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नव्यरोगनिदानपरिशिष्टम् । २४१ मथाक्षेपकज्वरनिदानम् । आक्षेपकज्वरनिरुक्तिः- यस्मादाक्षिप्यन्ते, प्रायेणानि यन्ति संकोचम् । घोरो ज्वरच संज्ञा-हृदसावाक्षेपकः प्रोक्ता ॥१॥ आक्षेपकज्वरस्य निदानम्- बहुजनसमवायो यत्र देशे विशेषा- दथ च यदि सदा स्यात्पांसुधमप्रसारः । नरि रचयति वासं तत्र जीवाणुजातो. ज्वर इह खलु जाये-तातिदुःखप्रदोऽयम् ॥ ३॥ तस्य संप्राप्ति:- पूर्वोक्तहेतोरुदितं विषं हि, मस्तिष्कमुले मनुजस्य यस्य । प्रायेण नूनं परितः सुषुम्णा-काण्डं च तच्छादिकलाऽन्तरले क्रमालसीकामतिपूयतुल्यां-संहत्य दोषान्निखिलान्प्रकोप्य ॥३॥ चेष्टावहनाटिकामजाना-मत्युत्तेजनहेतुतो जनानाम् । बाक्षिपदङ्गाकानि शाखा:-संकोच्य प्रणिहन्ति चेतना च॥४॥ माक्षेपकगदस्यषा-संप्राप्सिबद्यनिश्चिता । प्रायेणान नृणां लोके, जीवितं दुर्लभं भवेत् ॥५॥ तस्य रूपम्- उमा पीडा जायते यस्य शीर्णि-छर्दिः शेत्यं जातु चिद्वेपथुश्च । श्रीवास्तम्भोऽपि प्रसहाथ शीर्ष-पश्चाद यत्राकृष्यतेऽद्धाऽऽमये तु॥६॥ गच्छन्त्यवान्येव संकोचभाव-स्यातां वके चक्षुषी नूनमेव । शाखाः स्तब्धाः सन्ति वृद्धिर्धरस्या-जन प्रायोलक्ष्यतेस्पष्टतोऽपि सन्द्रा मोहोऽपि प्रलापोऽथ माश्वत्-स्यादाक्षेपो गात्रमध्ये जनानाम् । नूनं रकामावलक्ष्मोद्भव, नाशो जाये-तेन्द्रियाणां क्रमेण ॥6॥ माक्षेपकज्वरभवं निखिलं तु चित- मेतन्मतं सुभिषा गदितं मयेत्थम् । १८मा०