पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नव्यरोगनिदानपरिशिष्टम् । २४७ एवं रीत्या क्षते वृद्ध पुरीपोत्सर्जने कचित् । लक्ष्येत यदि रक्तस्य मावो भिनान्त्रता तदा । ज्ञातव्या भिषजा चापि नूनं तस्याप्यसाध्यता ॥ १७ ॥ मन्थरकज्वरस्य पूर्वरूपम्- शिरोव्यथा स्यादरुचिस्ततोऽरति-स्तमोऽवसादोऽपिच विडविपद्धता। समाहर्यन्तमिति स्फुटास्फुटं ज्वरेऽग्ररूपं नियतं सदाऽऽन्त्रिके ॥१३॥ मन्थरकज्वरस्य रूपम्- तदग्ररूपं च ततोऽष्टमेऽहनि-भवेदभिव्यक्तिमवाप्य लक्षणम् । ज्वरोऽथ नित्यं क्रमतः प्रबर्द्धते सहापौर्मन्थरकेऽत्र लक्षणैः ॥१४॥ भवेत्तदा तु ज्वरतापसीमा चतुर्युतं पञ्चायुतं शतं वा। प्लीहोऽपि वृद्धिः परिदृश्यतेऽस्मिज्वरे नृणां मन्थरकाभिधाने ॥१५॥ ये भारतीयाः खलु तेषु मुक्ता-फलोपमाः स्यु पिडका ज्वरेऽस्मिन्। लीयन्त उद्भूय च तास्तु जधा-पीवोदरेज्वेव गदस्वभावात् ॥ १६ ॥ किन्त्वाकालदेशस्थमरेषु तद्वत्-पूर्वोदितावरुणाच ताः स्युः। ज्वरेऽत्र जिहा मलिनाऽथ रूक्षा-रक्ताहरौस्यात् परितश्चिता च ॥१७॥ एवं कचिव स्फुटिता तथा चो-दरं सदाऽऽस्मानयुतं निरीक्ष्यते । एतेषु चिकेषु समुभवत्सु प्रागुक्तसीमा लभते ज्वरोऽपि ॥१८॥ आये तु सप्ताह इयं दशा स्या-दथो द्वितीये दिनसतके तु । ज्वरस्तु पूर्वोदितसीमसंस्थः प्रलापतन्द्राकसनप्रमोहैः ॥१९॥ आक्षेपदौर्बल्यमुखप्रशोषा-मानैररत्या सहितो विशेषात् । जिहाऽत्र रका परितोऽन्स्यभागे तथा च मध्ये मलिनाऽथ कर्कशा ॥२०॥ विलोक्यते प्रस्फुटिता च नेत्रे स्तब्धे च तेजोरहिते भवेताम् । माडीगतिनातिचलाऽतिताप-बिन्ताविहीना बदनाकृतिः स्यात् ॥२१॥ अन्यानि दोषत्रितयोदितानि वितानि चाप्यन्त्र भवन्ति नूनम् । अथो द्वितीये दिनससके तुकविधतुयें क्रमतो ज्वरोऽयम् ॥२९॥ उपद्रगैः सामुपैति रिक्तता पायस्तृतीये तु गते विमुशति ॥ १३ ॥