पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुधोपते माधवनिदाने- . वातोल्वणः सन्निपातो यस्य जन्तोः प्रकुप्यति । नस्य तृष्णाज्वरग्लानि-पावभग्दृष्टिसंक्षयाः ॥ ८ ॥ पिण्डिकोद्वेष्टनं दाह ऊम्सादो बलक्षयः । सरक्तं चास्य विषमूत्र शूलं निद्राविपर्ययः ॥ ९ ॥ निर्भिद्यते गुदं चास्य बस्तिश्च परिकृत्यते । प्रायम्यने भिधते च.हिकले विलपत्यपि ॥ १० ॥ मृचनि स्फायते रोति नाम्ना विस्फुरकः स्मृतः । पित्तोल्वणः मन्निपातो यस्य जन्नोः प्रकुष्यति ॥ १५ ॥ नस्य दाहो ज्वरी घारो बहिरन्नश्च बर्द्धने । शीतं च सेवमानस्य कुप्यतः कफमारुतौ॥ १२ ॥ नतश्चैनं प्रवाधने हिवाश्वासप्रमीलकाः । विपूचिका पर्वभेदः प्रलापो गौरवं क्लमः ।। १३ ।। नाभिपावसजा नभ्य स्विन्नस्याशु विबर्द्धने । स्विद्यमानग्य रक्तं च स्रानाभ्यः मम्प्रवर्तने ।। १४ ।। शूलेन पीव्यमानस्य तृष्णा दादश्च बर्द्धने । असाध्यः सन्निपातोऽयं शीघ्रकारीति कथ्यते ॥ १५ ॥ नहि जीवत्यहोरात्रमननाविष्टविग्रहः । कफोल्वणः सन्निपाता यस्य जन्तोः प्रकुप्यति ॥ १६ ॥ तस्य शीतज्वरस्वप्नगौरवालस्यतन्द्रयः । छर्दिमानृपादानप्त्यरोचकहृद्ग्रहाः ॥ १७ ।। छावनं मुग्बमाधुर्य श्रोत्रवाग्दृष्टिनिग्रहः । इलेप्मणो निग्रहं चास्य यदा प्रकुस्ते भिषक् ॥ १८ ॥ नदा तस्य भृशं पित्तं कुर्यात् सापद्रवं ज्वरम् । निगृहीते तु पित्ते च भृशं वायुः प्रकुप्यति ॥ १९ ॥ निराहारस्य सोऽत्यर्थ मेदोमज्जास्थि वाधते । अथात्र स्नाति भुङ्क्ते वा विरात्रं नहि जीवति ॥ २० ॥ मदोगतः सन्निपातः कफ्फणः स उदाहृतः । कामान्मोहाच्च लोभाच्च भयाच्चायं प्रपद्यते ॥ २१ ॥ मध्यहीनाधिको पैः सन्निपातो यदा भवेत् । तस्य रोगास्त एवोक्ताः प्रायो दोपबलाश्रयाः ॥ २२ ॥