पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नव्यरोगनिदानपरिशिष्टम् । २४१ अन्तर्दाहो विशेषोऽन्न न च वक्तुं स शक्यते । रतमालक्तकेनैव लक्ष्यते मुखमण्डलम् ॥ ३७ ॥ पिसेनाकर्षितः श्लेष्मा हृदयान प्रसिच्यते । इषुणेवाहतं पार्वे सुचते खन्यते हदि ॥ ३८ ॥ प्रमीलकचासहिका वर्द्धन्ते व दिने दिने । जिह्वा दग्धा खरस्पर्शा गल: शूकैरिवावृतः ॥३९॥ विसर्ग नाभिजानाति कूजेचापि कपोतवत् । अतीव श्लेष्मणा पूर्णः शुष्कवक्रौटतालुकः ॥ ४०॥ तन्द्रानिद्वाऽतियोगातॊ हतवाज निहतधुतिः । अरति लभते नित्यं विपरीतानि चेच्छति ॥ ४१ आयम्यते च बहुशो रक्तं ठीवति चाल्पशः। एष कर्कटको नाना सन्निपातः सुदारुणः ॥ ४२ ॥ १३ हीनवातमध्यपित्ताधिककफबैदारिकलक्षणम्- हीनमध्यप्रवृस्तु वातपित्तकफैश्च यः । तेन रोगास्त एवोक्ता यथादोषवलाश्रयाः ॥४३॥ अल्पशूलं कटीतोदो मध्ये दाहो रुजाभ्रमः । भृशं नमः शिरोवस्तिमन्याहृदयवागरुजः ॥ ४४ ॥ प्रमीलका स्वासकासहिकाजाख्यविसंज्ञताः। प्रथमोपत्रमेनन्तु साधयन्ति कदाचन ॥ ४५ ॥ एतस्मिन् सभिवृत्ते तु कर्णमूले सुदारुणा । पिडका जायते जन्तोर्यया कृच्छ्रेण जीवति ॥ ४६॥ स वैदारिकसंज्ञोऽयं सन्निपातः सुदारुणः । त्रिरात्रात्परमेतस्थ व्यर्थमौषधकल्पनम् ॥४७॥ अथ पूर्वोक्तत्रयोदशसन्निपातज्वरविशेषाणां तन्त्रान्तरस्थनामानि । कीतानिमलोनबज्वरगणे तन्द्री प्रलापी ततो. रक्तष्ठीवयिताच तत्र गणितः सम्भुप्रनेत्रस्तथा। सामिन्यासकजिनका कथितः प्रासन्धिगोऽयान्सको- रूदाहः सहवित्तविभ्रम इस द्वौ कर्णकण्ठपहौ॥४८॥