पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषनिदानम् ६९॥

२३३

वृश्चिकविषलिङ्गमाह-दहत्यनिरिवेत्यादि । वृधिक: स्वनामप्रसिदर कीटविशेषः ।। ४७ ॥ असाध्यरूपम्- दष्टोऽसाध्या हृदूघाणरसनोपहतो नरः । मांसैः पतद्भिरत्यर्थ वेदनातों जहात्यसून ॥४८॥ कणभदंशरूपम्- विसर्पः चयथुः शूलं ज्वरछदिरथापि च । लक्षणं कणभैर्दष्टे देशवावसीदति ॥ ४ ॥ उच्चिरिंगदंशरूपम्- हृष्टलोमोसिटिङ्गन स्तब्धलिङ्गो भृशातिमान् । दष्टः शीतोदकेनेव सिक्तान्यङ्गानि मन्यते ॥ १०॥ मण्डूकदंशरूपम्- एकदधादितः शूनः सरुजः पीतकः सतृट् । छर्दिनिद्रा च सविमण्डूकैर्दष्टलक्षणम् ॥ ११ ॥ मत्स्यदंशजलोकोदंशयो रूपम्- मत्स्यास्तु सविषाः कुर्युर्दाहं शोथं रुजं तथा । कण्डूं शोथ ज्वरं मू» सविषास्तु जलौकसः ॥ १२ ॥ गृहगोधिकादशशतपदीदेशयो रूपम्- विदाहं श्वथु तोदं स्वेदं च गृहगोधिका । दंशे स्वेरुज दाहं कुर्याच्छतपदीविषम् ॥ १३ ॥ मशकदंशतवसाध्यदंशयो रूपम्- कण्डमान मशकैरीषच्छोथः स्यान्मन्दवेदनः । असाध्यकीटसहशमसाध्यं मशकक्षतम् ॥ १४ ॥ माक्षिकादंशस्थगिकाऽसाध्यत्वयो रूपम्- सधः प्रनाविणो ज्यावा दाहमूज्वरान्विता। पिडका मक्षिकादशे तासां तु स्थगिकाऽसुहृत् ॥ १९ ॥ चतुष्पद्विपदंशयो रूपम्- चतुष्पशिपिनिषच नखदन्तविर्ष च यत् । शुयते पच्यते वापि सावति ज्वरयस्यपि ॥१६॥