पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषनिदानम् ६९। अथ गरपकरणम्- (संयोगजं च द्विविधं तृतीयं विषमुच्यते । गरः स्यादविर्ष तत्र सवियं कृत्रिमं मतम् ॥१॥) गराभिभूतलक्षणम्- सौभाग्याथै स्त्रियः स्वेदं स्जो नानाजान मलान् । शत्रुप्रयुक्तांश्च गरान् प्रयच्छन्त्यनमिश्रितान् ॥ ३५ ॥ तैः स्यात् पाण्डः कृयोऽल्पाग्निर्गरश्चास्योपजायते । मर्मप्रधमनाध्मान हस्तयोः शोथलक्षणम् ॥३६॥ जठरं ग्रहणोदोषो यक्ष्मा गुल्मः क्षयो ज्वरः । एवंविधस्य चान्यस्य व्याधेलिङ्गानि दर्शयेत् ॥ ३७॥ अथ लूताऽऽदिविषप्रकरणम् । जन्महेतुः-यस्माल्लून तृणं प्राता मुनेः प्रस्वेदविन्दवः । तस्माल्लतास्तु भाष्यन्ते संख्यया ताश्च षोडश ॥३८॥ लूतायाः षोडशनामानि- त्रिमण्डला तथा श्वेता कपिला पीतका तथा। लालामूत्रविषा रक्का कठिना चाष्टमी स्मृता ॥१॥ सौवणिका लाजवर्णा जालिन्येकपदी तथा। दुष्णाऽग्निवका काण्डा व मालागुण्यष्टमी मता ॥२॥ मतान्तरेण लूतोत्पत्तिवर्णनम्- अन्ये वदन्ति भुक्तस्य दुष्टस्यानस्य मूर्छनात् । सम्भवन्ति विषस्फोटा ये लताकोटलक्षणाः ॥ यथास्वं धारयन्तस्ते लूताकीटास्तु कीर्तिताः॥३॥) लूतादंशरूप ( सामान्यम् )- ताभिर्दष्टे देशकोथः प्रवृत्तिः क्षतजस्य च । ज्वरो दाहोऽतिसारश्च गदाः स्युश्च त्रिदोषजाः ॥३९॥ पिडका विविधाकारा मण्डलानि महान्ति छ। शोथा महान्तो मृदवो रक्ताः पयावाचलास्तथा। सामान्य सर्पलतानामेतशल्य लक्षणम् ॥४०॥ लूतानां घोरविषवल्यापनार्थमैतिद्यमाह-यस्मादित्यादि । भूयते विश्वामित्रो नरपतिः कामधेनोबलात्कारपरिमहेण मुनिसतम वशिष्टं पुरा हि