पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२५ . बालरोगनिदानम् ६८॥ प्रस्तान् हृष्टास्तजितान् ताडितान वा पूजाहेतोहस्युरेते कुमारान ॥) ग्राजुष्टसामा-क्षणादुद्विजते बालः क्षणात्त्रस्यति रोदिति । न्यरूपम्- नोर्दन्ौर्दारयतिधात्रीमात्मानमेव वा ॥१७॥ उध्वं निरीक्षते दन्तान् खादेत कूजति जृम्भते । भ्रुवौ क्षिपति दन्तौष्टं फेनं वमति चासकृत् ॥ १८ ॥ क्षामोऽति निशि जागत्ति शुनाक्षो भिन्नविट्स्वरः । मांसशोणितगन्धिश्च न चाभाति यथा पुरा । सामान्य ग्रहजुष्टानां लक्षणं समुदाहृतम् ॥ १९ ॥ ग्रहजुष्टानां बालानां सामान्यलिङ्गमाह-क्षणादित्यादि । क्षणाद् उद्विजते.. त्रस्यति क्षणादेव रोदिति । असकृत्-पौनःपुन्येन फेनं बमति, अतिक्षामः- अतिदुर्बलः । निशिरात्री, जागत्ति, शूनाक्ष-शोथयुक्तनेत्रः, पुरा- स्वस्थ देहे, यथा-अश्नातिक खादति,न तथा भक्षयति। सामान्यमेतल्लक्षणं ग्रहजु: टाना, समुदाहृतम् - कथितम् ॥ १७-१९॥ स्कन्दग्रह एकनेत्रस्य गात्रस्य सावः स्पन्दनकम्पनम् । रूपम्-ऊर्ध्वदृष्टया निरीक्षेत चक्रास्यो रक्तगन्धिकः ॥ २० ॥ दन्तान् खादति वित्रस्तः स्तन्यं नैवाभिनन्दति । स्कन्दग्रहगृहीतानां रोदनं चालपमेव च ॥३१॥ स्कन्दापस्मा-नष्टसंज्ञो वमेत् फेनं संज्ञावानतिरोदिति । ररूपम्-पूयशोणितगन्धित्वं स्कन्दापस्मारलक्षणम् ॥ २२ ॥ शकुनी-स्रस्ताङ्गो भयचकितो विहङ्गगन्धिः ग्रहरूप-सानावत्रणपरिपीडितः समन्तात् । स्फोटेश्च प्रचिततनुः सदाहपाकै- विशेयो भवति शिशुः क्षतः शकुन्या ॥ २३ ॥ शकुनीलक्षणमाह-वस्ताङ्ग इत्यादि । सस्ताङ्ग:-शिथिलगात्रः। भ- वेन चकितो भयचक्तिः । विहङ्गगन्धिः-विहास्य-पक्षिणे गन्ध इव गन्धो यस्य स तथाभूतः । सास्त्रावत्रणपरिपीडितः- प्रास्रावयुक्तैर्ऋणैः परि- पीडितः । सदाहपाकैः रफो टैश्च प्रचिततनुः व्याप्तकलेवरः । शवुःया क्षतः शिशुविज्ञेयो भवति ॥ २३ ॥ रेवतीप्रह-वगैः स्फोटेविसं गात्रं पहूगन्धं स्रवेदसक । रूपम्-मिषर्या ज्वरी दाहोरेवतीमहलक्षणम् ॥ २४ ॥