पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बालरोगनिदानम् ६८। अथाष्टषष्टितमं बालरोगनिदानम् ॥ ६ ॥ वातरीगि वातदुष्टं शिशुः स्तन्यं पिबन् वातगदातुरः । शिशु:-क्षामस्वरः कृशाङ्गः स्यादविण्मूत्रमारुतः॥१॥ पित्तरोगि-स्वित्रो भिनमलो बाल कामलापित्तरोगवान् । शिशुः-सृष्णालुरुष्णसर्वाङ्गः पित्तदुष्टं पयः पियन् ॥२॥ कफरोगि-कफदुष्टं पिषन् क्षीरं लालालुः श्लेष्मरोगवान् । शिशुः-निद्वान्वितो जडः शूनवक्त्राक्षश्छर्दनः शिशुः ॥३॥ द्वन्दत्रिदोषरोगिशिशुलक्षणम्- द्वन्द्वजे द्वन्द्वज रूपं सर्वजे सर्वलक्षणम् ॥ ४ ॥ वालामयानां दुष्टस्तन्यजन्यत्वात्स्तन्यदुष्टरनन्तरं तत्प्रसङ्गः। वातदुष्टमि- त्यादि । वातादिदुष्टं स्तन्य पिबत्र शिशुर्यथास्वं वातादिवेदनाऽन्वितो वाता- दिरोगपीडितश्च जायत इति तात्पर्यार्थः ॥१-४ ॥ शिशुपीडाज्ञानोपाय:- शिशोस्तीवामतीवां च रोदनालक्षयेद्रुजम् । स यं स्पृशेद भृशं देशं यत्र च स्पर्शनाक्षमः । तत्र विद्याद्रुज, मूनि रुजं चाक्षिनिमीलनात् ॥५॥ कोले विवन्धवमथुस्तनदंशान्त्रकूजनः । आध्मानपृष्ठनमनजठरोन्नमनैरपि, ॥६॥ वस्तौ गुरोच विण्मूत्रसङ्गत्रासदिगीक्षणैः । स्रोतास्यङ्गानि सन्धींश्च पश्येचनान्मुहुर्मुहुः ॥७॥ वक्तुमसमर्थानां वालानामाभ्यन्तरिकवेदनाशानोपायमाह-शिशोरित्यादि । शिशोः बालस्य,तीनां दारुणां वेदना बहुरोदनात्,अतीवां स्वल्पांवेदनाम् अल्परोदनाल्लक्षयेत् । सबालः, भृशम् - प्रत्यर्थ, यं देश-गात्रावयवं स्पृ. शेत् स्पर्शनाक्षमश्च यत्र-देशे स्यात् तत्र-देशे रुज-वेदना विद्यात् । अक्षि- निमीलनात् मूनि वेदना जानीयात् । एवं विवन्धादिभिः काष्ठ वेदना विद्यात् विमूत्रसङ्गादिभिर्वस्तौ गुझे च वेदना विद्यात् । यत्नात सावधानतया, स्रोतांसि-पानि च पुनः सन्धींश्च मुहुर्मुहुवारंवार लक्षयेत्तयेत् ॥ ५-७ ॥ कुकूणकरोग-कृणका क्षीरदोषाशिमामक्षिवमति । जायते सेन तो कण्हुर बसवेन्मुहुः ॥८॥