पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ सुधोपेते माधवनिदाने- वातप्रदरम्-रुझारुण फेनिलमलपमल्प वातातिवातापिशितोदकामम् ॥ त्रिदोषप्रदरं तदसाध्यत्वं च- सक्षौद्रसपिहरितालवण मज्जप्रकाशं कुणपं त्रिदोषाद । तंचाप्यसाध्यं प्रवदन्ति तज्ज्ञान तत्र कुर्वीत भिषक् चिकित्साम् ॥६॥ श्लैष्मिकादिभेदेन विशेषलक्षणान्याह-आममित्यादि । आमम्श्राम- रसानुविद्धम् । सपिच्छाप्रतिमं=पिच्छा-शाल्मल्यादिनिर्यासस्तत्तुल्यम् , सपाण्ड-ईषत्पाण्डु, पुलाकतोयप्रतिर्मगवेधुकान्नवारिवत् । बेगि-प्रतिश- यवेगयुक्तम् । पिशितोदकामं मांसधावनतोयाभम् , कुणपं-शवगन्धि ॥४-६॥ असाध्यरूपं-शश्वत् सवन्तीमानावं तृष्णादाहज्वरान्विताम् । क्षीणरक्तां दुर्बलां च तामसाध्यां विनिर्दिशेत् ॥ ७ ॥ असाध्यमाह-शचदित्यादि। शचत्-निरन्तरम् , आस्रावं सवन्तों तृष्णाऽऽधन्विताम् । शेष सुबोधम ॥ ७॥ शुद्धार्तवरूपं-मासानिष्पिच्छदाहार्ति पञ्चरात्रानुबन्धि च । नैवातिबहुलात्यल्पमातवं शुद्धमादिशेत् ॥ शशासप्रतिमं यच्च यद्वा लाक्षारसोपमम् । तदातवं प्रशंसन्ति यच्चाप्सु न विरज्यते ॥८॥ इति श्रीमाधवकरविरचिते माधवनिदाने एकाष्टितममसृग्दर- निदानं समाप्तम् ॥ ६१ ॥ शुद्धार्तवलक्षणमाह-मासादित्यादि । मासात्-अनन्तरमिति शेष: निष्पिच्छदाहार्ति=पिच्छारहित, दाहशूलादिवेदनारहितञ्च । पञ्चरात्रा- नुवन्धि - पश्चाहोरात्रव्यापकम् , आर्तवं नैवातिबहुलं-नात्यधिक, नास्य- ल्पं न बहुस्वल्पमात्र शुद्धम्, आदिशेत जानीयात् । यच्च रक्तम् । ऋतु. सम्भव, शशासकप्रतिम शशकरक्ततुल्यम् , लाक्षारसोपमम् - अलक्त- करसाभं यच्च अप्सु-जलेषु, न वासो विजयेत् - रागोपेत वस्त्र न कु. यात् । ईदृशमार्गवं प्रशंसन्ति । गर्भजननायेति शेषः ॥८॥ इति सुषायामसूग्दरनिदानम् ॥ अथ द्विषष्टितमं योनिव्यापन्निदानम् ॥ ६२॥ योनिण्यापसंख्या तद्धतवश्च- विशतिभ्योपदो योनौ निर्दिष्टा रोगसंग्रहे।