पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ सुधोपेते माधवनिदाने- तेनैव प्रोक्तोऽस्य विपर्ययोऽपि- तत्र वातानुगं पित्तं चितं शिरसि तिष्ठति । मध्याहे तेजसाकस्य तदविबुद्ध शिरोरुजम् ॥ ४॥ करोति पैत्तिकी घोरां संशाम्यति दिनक्षये । अस्तंगते प्रभाहीने सूयें वायुर्विबर्द्धते ॥५॥ पित्तं शान्तिमवाप्नोति ततः शाम्यति वेदना । एष पिसानिलकृतः सूर्यावर्तविपर्ययः ॥६॥ इति ॥) अनन्तवातः- दोषास्तु दुष्टात्य एव मन्यां संपीड्य घाटासु रुजां सुतीवाम् । कुर्वन्ति योऽक्षिभुवि शङ्खदेशे स्थिति करोत्याशु विशेषतस्तु ॥१०॥ गण्डस्य पाश्वे तु करोति कम्पं हनुग्रहं लोचनांश्च रोगान् । अनन्तवातं तमुदाहरन्ति दोषत्रयोत्थं शिरसो विकारम् ॥११॥ अनन्तवातमाह-दोषास्त्वित्यादि । त्रयो दोषा दुष्टाः, मन्यां ग्रीवासि- राद्वयं, सम्पीड्य घाटासु-ग्रीवापश्चिमभागेषु, सुतीवां वेदनां कुर्वन्ति। य= रोगः, अक्षिध्रुवि शङ्कदेशे विशेषत भाशु स्थितिं करोति गण्डस्य पार्वे कम्प हनुग्रहादिकं वा करोति तमनन्तवातमुदाहरन्ति, शेषः सुगमः ॥१०-११ ॥ अर्भावभेदः-रुक्षाशनात्यध्यशनप्राग्वातावश्यमैथुनैः । वेगसंधारणायासव्यायामैः कुपितोऽनिलः ॥ १२ ॥ केवल: सकफो वाऽधं गृहीत्वा शिरसो बली। मन्याशाडकर्णाक्षिललाटाधेतिवेदनाम् ॥ १३ ॥ शस्वारणिनिभां कुर्यात् तीनां सोऽर्धावभेदकः । नयनं वाऽथवा श्रोत्रमतिबृद्धो विनाशयेत् ॥ १४ ॥ अर्धावभेदकमाह-रूमेत्यादि । एभी रूतादिकारणैः, कुपितोऽनिलः शिर. सोऽधैं गृहीत्वा मन्याऽऽदावतिवेदना करोति । वेदनाविशेषणमाह-शस्त्रारणि- निभा शस्त्रच्छेदनिभाम् , अरणिनिभाश्च, तीवो - दारुणाम् , सोऽर्धावभेदको ऽतिवृद्धः सन् नयनं श्रोत्रं वा विनाशयेत् ॥ १२-१४ ॥ शक:-रक्तपित्तानिला दुष्टाः शन्देशे विच्छिताः । तीवादारागं हिशोथं कुर्वन्ति दारुणम् ॥ १५ ॥ स शिरो विषवद्वेगी निहन्ध्याशु गर्क तथा ॥