पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८ सुधोपेते माधवनिदाने- जाता सन्धौ कृष्णशुक्लेऽलजी स्यात् तस्मिन्नेव ख्यापिता पूर्णलिङ्गः ७७ क्रिमिग्रन्धिः- क्रिमिग्रन्थिमनः पक्ष्मणश्च कण्डू कुर्युः क्रिमयः सन्धिजाताः । नानारूपा वर्मशुक्लान्तसन्धौ चरन्त्यन्तर्लोचनं दूषयन्तः ॥७॥ वर्मरोगा:- उत्सङ्गपिडका-अभ्यन्तरमुखी ताम्रा बाह्यतो वर्त्मनश्च या। सोत्सङ्गोत्सङ्गपिडका सर्वजा स्थूलकण्डुरा ॥ ७९ ॥ कुम्भिका-चन्तेि पिडका ध्माता भिधन्ते च स्त्रवन्ति च । कुम्भीकाबीजप्रतिमाः कुम्भीकाः सन्निपातजाः॥ ८ ॥ पोथत्यः-साविण्यः कण्डरा गुयो रक्तसर्षपसन्निभाः रुजावत्यश्च पिडकाः पोथक्य इति कीर्तिताः ॥ ८१ ॥ वम॑शर्करा-पिडका या खरा स्थूला सूक्ष्माभिरभिसंवृता। वर्तीस्था शर्करा नाम स रोगो वर्त्मदूषकः ॥ ८ ॥ अर्शोवर्म-एरुिबीजप्रतिमाः पिडका मन्दवेदनाः । श्लक्ष्णाः खराश्च वमस्थास्तदर्शीवर्त्म कीय॑ते ॥८३॥ शुष्कार्श:- दीर्घाकुरः खरः स्तब्धो दारुणोऽभ्यन्तरोनवः। व्याधिरेषोऽभिविख्यातः शुष्काशे नाम नामतः ॥४॥ दाहतोदवती ताम्रा पिडका वर्मसंभवा । नामिका- मृद्वी मन्दरुजा सूक्ष्मा ज्ञेया साऽअननामिका ॥ ५ ॥ बहुलवर्म-वमोपचीयते यस्य पिडकाभिः समन्ततः । सवर्णाभिः स्थिराभिश्च विद्याइहुलवम तत् ॥८६॥ वत्मबन्धक:-कण्डूमताऽल्पतोदेन वर्त्मशोथेन यो नरः । न स संछादयेदक्षि यत्रासौ वर्त्मबन्धकः॥८॥ क्लिष्टवर्त्म-मृद्वल्पवेदन तानं यद्वर्त्म सममेव च । अकस्माच भवेद्रत क्लिष्टवत्मेति तद्विदुः ॥ ८८ ॥ वर्मकर्दमः-क्लिष्ट पुनः पित्तयुतं शोणितं विदहेचदा। ततः क्लिन्नत्वमापत्रमुच्यते वर्त्मकर्दमः ॥ ८॥ श्याववर्म-यम बातोऽन्तश्च श्यावं शुलं सवेदनम् । तमाहुः पयाववत्मति वमरोगविशारदाः ॥ १० ॥ अन-