पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. 1 . मुखरोगनिदानम् १६। १९१ प्राणहरी-जीवितक्षयकरी, शतनिरूपा-(अयः कण्टकाच्छन्ना महती शिला शनी, या वत्तिर्जायते सा शतघ्नी शेया । असाध्येयम् ॥ ४९ ॥ गलायुः ग्रन्थिर्गले त्वामलकास्थिमात्रः स्थिरोऽतिलयः कफरक्तमूत्तिः । संलक्ष्यते सत्कमिवाशनं च स शससाध्यस्तु गलायुसंज्ञः ॥१०॥ गलायुलक्षणमाह-प्रन्धिरित्यादि। कफरक्तमूत्तिः श्लेष्मशोणितप्रसूतः। अशनं भुक्तमन्नं, सक्तमिव संलग्नमिव ॥ ५० ॥ गलव-सर्वगलं व्याप्य समुत्थितो यः शोथो रुजःसन्ति च यत्रसर्वाः । दधिः-स सर्वदोलविद्रधिस्तु तस्यैव तुल्यः खलु सर्वजस्य ॥११॥ गलविद्रधिमाह सर्वमित्यादि । यः शोथः सर्वे गलं व्याप्य समुस्थितः यत्र च सर्वा रुजवातपित्तकफजा वेदनाः, स्युः, स गलविद्रधिः सर्वदोगैः- सन्निपातः स्यात् । स च सर्वजस्य - पूर्वोपवणितस्य सन्निपातजस्य, विद्र- धेस्तुल्यः ॥५१॥ गलौघः-शोथो महाननजलावरोधी तीवज्वरो वायुगतेनिहन्ता। कफेन जातो रुधिरान्वितेन गले गलौघः परिकीस्य॑ते तु ॥२॥ गलौघमाह-रुधिरान्वितेन कफेन गले जातः, अन्नजलावरोधी तीव्रज्वरः चायुगतेनिहन्ता-उदानवायुगतिरोधकः, महान् शोथः गलौधः परिकीर्त्यते ५२ स्वरघ्नः यस्ताम्यमानः श्वसिति प्रसक्तं भित्रस्वरः शुष्कविमुक्तकण्ठः । कफोपदिग्धेष्वनिलायनेषु शेयः स रोगः श्वसनात् स्वरः ॥१३॥ मांसतानः-प्रतानवान् यः श्वयथुः सुकष्टो गलोपरोधं कुरुते क्रमेण । स मांसतानः कथितोऽवलम्बी प्राणप्रणुत् सर्वकृतो विकारः॥५४॥ मांसतानमाह-प्रतानेत्यादि । प्रतानवान् -विस्तृतः, सुकष्टः- सुदुःख- दः, श्वयथुः क्रमेण गलोपरोधं कुरुते, प्राणप्रणुत् = प्राणनाशकः, अवलम्बी सर्वकृतः सन्निपातजः, विकारो मांसतान इति कथितो भिषम्भिरिति शेषः ५४ विदारी-सदाहतोदं श्वयर्थ सुताम्रमन्तर्गले पूतिविशीर्णमासम् । पित्तेन विद्याद्वदने विदारी पावें विशेषात् स तु येन शेते ॥१५॥ विदारीलक्षणमाह-सदाहेत्यादि । अन्तर्गले-गलमध्ये, पूतिविशी- र्णमांस-दुर्गन्धशटितमासम् , पाश्वं विशेषात्स तु येन शेते-स पुरुषो येन पावेन विशेषादबाहुल्येन शेते, तस्मिन्नेव पावें विदारी जायते । विशे. पादितिकथनेनान्यस्मिन् पार्वेऽपि सम्भवोऽस्या अहनीयः। मांसविदारणाद् विदारीति-संशा ॥ ५५॥