पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुखरोगनिदानम् ५६। पित्तमारतशोषितः यस्तु दन्तगतों मलः शरेव खरस्पर्शा चेत् सा दन्त- शर्करा शेया ॥ २७॥ कपालिका-कपालेष्विव दीर्यत्सु दन्तानां सैव शर्करा । कपालिकेति विशेया सदा दन्तविनाशिनी ॥ २८॥ दीर्यत्सु कपालेष्विवमलयुक्तदन्तावयवेषु काठिन्यात्कपालतुल्येषु द. न्तानां सेव शर्करा दन्तविनाशिनी कपालिकेति विज्ञेया ॥ २८॥ श्यावदन्तका-योऽसमिश्रेण पित्तेन दग्धो दन्तस्त्वशेषतः। श्यावतां नीलतां वापि गतः स श्यावदन्तकः ॥२९॥ असृमिश्रेण पितेन यो दन्तः, अशेषतः सर्वथा । दग्धः श्यावतां- नीलतां वाऽपि गतः स श्यावदन्तक इति कथ्यत इति शेषः ॥ २९ ॥ दन्तविद्रधिः-दन्तमांसे मलौः सास्रोधान्तःश्चयथुर्गुरुः । सदाहरुक्सवेगिन्नः पूयासंदन्तबिधिः ॥३०॥ साः सरक्तः, मलैर्दन्तमांसे बाह्यान्तर्गुरुः श्वयथुः सदाहरुग् भिन्नः सन् पूयास्र स्रवेद दन्तविद्रधिरसो कथ्यत इति शेषः ॥ ३० ॥ पञ्च जिह्वारोगानाह, तत्र वातपित्तकफजाः- जिह्वाऽनिलेन स्फुटिता प्रसुक्षा भवेच शाकच्छद्नप्रकाशा। पित्तेन दात्युपचीयते च दीर्धेः सररपि कण्टकैश्च । कफेन गुर्वी बहुला चिता चमांसोच्छ्रौः शाल्मलिकण्टकाभः ॥३१॥ जिह्वागतान् व्याधीनाह-जिह्वाऽनिलेनेत्यादिना ॥ ३१ ॥ . अलासः- जिह्वातले यः स्वयथुः प्रगाढः सोऽलाससंज्ञः कफरक्तमूर्तिः ॥ ३२ ॥ जिह्वांस तु स्तम्भयति प्रवृद्धो मूले च जिह्वा भृशमेति पाकम् ॥३२॥ जिहातले कफरक्तमूत्तिः प्रगाढः- भयकरः, श्वयथुः, अलाससंशः स एव प्रवृद्धः, जिला स्तम्भयति जाड्यमापादयति, मूले च-जिह्वामूले च भृशम् भत्यर्थ, पाकमेति ॥ ३२॥ उपजिला- जिह्वाऽग्ररूपः यथुहि जिह्वामुन्नम्य जातः कफरक्तमूलः । लालाकरः कण्हुयुतः सचोषः सा तूपजिह्वा पठिता भिषग्भिः ॥३३॥ नव तालुरोगानाइ, तत्रादौ कण्ठशुण्डी- क्लेष्मासाभ्यां तालुमूळे प्रवृद्धो दीर्घः शोथो धमासवस्तिप्रकाशः।