पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मसूरिकानिदानम् १४। १७५ त्रिदोषजः-मध्ये निनोन्नतोऽन्ते च कठिनोऽल्पप्रपाकवान् ॥८॥ दाहरागतृषामोहच्छदिमूरुिजाज्वराः। प्रलापो वेपथुस्तन्द्रा सोऽसाध्यः स्यात्रिदोषजः ॥९॥ रक्तजाः (असाध्याः)- रक्का रक्तसमुत्थाना गुआविद्वमसन्निभाः। वेदितव्यास्तु रक्तेन पैत्तिकेन च हेतुना। न ते सिद्धिं समायान्ति सिद्धयोगशतैरपि ॥१०॥ साध्यत्वादि- एकदोषोत्थितः साध्यः कृच्छ्रसाध्यो द्विदोषजः । सर्वदोषोत्थितो घोरस्त्वसाध्यो भूर्युपद्रवः ॥११॥ इति श्रीमाधवकरविरचिते माधवनिदाने विस्फोट-निदानं समाप्तम् ॥१३॥ सानिपातिकमाह-मध्य इत्यादि । मध्ये निम्नोऽन्ते चोन्नतः, दाहादिस- मन्वितो वा यस्त्रिदोषजः सोऽसाध्यः॥३-९॥ इति सुधायां विस्फोटनिदानम् । अथ चतुष्पञ्चाशत्तमं मसूरिका-निदानम् ॥ ५४॥ हेतुसंप्राप्ती-कट्वाललवणक्षारविरुद्धाध्यशनाशनैः । दुष्टनिष्पावशाकायः प्रदुष्टपवनोदकैः ॥१॥ क्रूरपहेक्षणाच्चापि देशे दोषाः समुद्धताः। जनयन्ति शरीरेऽस्मिन् दुष्टरक्तेन सङ्गताः। मसूराकृतिसंस्थानाः पिडकाः स्युर्मसूरिकाः ॥२॥ प्रायेण विस्फोटनिदानसाम्याद् विस्फोटानन्तरं मसूरिकानिदानम् । क्रूर ग्रहेक्षणात-यूरग्रहाः शनैश्चरादयस्तेषामीक्षणाद्-दृष्टिपातात् । जनपदे, समुद्धता:-बृद्धिमापन्नाः, दोषा अस्मिन् शरीरे दुष्टरक्तेन सङ्गताः सन्तः पिडका जनयन्ति, मसूराकृतिसंस्थानत्वान्मसूरिकेति नामनिर्देशः ॥१-२॥ पूर्वरूपं-तासां पूर्व ज्वरः कण्डूर्गात्रभङ्गोऽरतिभ्रंमः । त्वचि शोथः सवयों नेत्ररागश्च जायते ॥३॥ वातमसूरिकाः स्फोटाः श्यावारुणा रक्षास्तीत्रवेदनयाऽन्विताः। कठिनाचिरपाकाश्च भवन्त्यनिलसम्भवाः ॥४॥ सन्ध्यस्थिपणां भेदः कासः कम्पोऽरतिः क्लमः । शोषस्तावोष्ठजिह्वानां तृष्णा चारुचिसंयुता ॥५॥