पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

9 १६६ सुधोपेते माधवनिदाने- ऋष्यजिह-कर्कश रक्तपर्यन्तमन्तःश्यावं सवेदनम् । (वातपैत्तिक)यदृष्यजितसंस्थानमृष्यजिह्न तदुच्यते ॥ १३ ॥ पुण्डरीक (वा-सश्वेत रक्तपर्यन्तं पुण्डरीकदलोपमम् । तम्लैष्मिक)-सोत्सेधं च सरागं च पुण्डरीकं तदुच्यते ॥ १४ ॥ सिध्मं (पित्त श्वेतं तानं तनु च यद्रजो पृष्टं विमुञ्चति । कफजं)- प्रायोरसि तत् सिध्ममलाबुकुसुमोपमम् ॥ १५ ॥ काकणं यत्काकणन्तिकावणं सपाक तीनवेदनम् । (त्रिदोषज)-त्रिदोषलिङ्ग तत्कुष्ठं काकणं नैव सिध्यति ॥१६॥ सप्तमहाकुष्ठानां सलक्षणानि नामान्याह-कृष्णारुणेत्यादि । कापालम् , औदुम्बर, मण्डलम् , ऋभ्यजिह्व, पुण्डरीक, सिम, काकणमिति सप्तमहाकुष्ठा. नि । तत्र काकणमसाध्यम् ॥ १० १६ ॥ एकादशक्षुद्रकुष्ठानि- एककुष्ठम्-अस्वेदन महावास्तु यन्मत्स्यशकलोपमम् ॥१७॥ चर्मकुष्ठं-तदेककुष्ठ, चर्माख्यं बहलं हस्तिचर्मवत् । किटिभं च-श्यावं किणखरस्पर्श परुषं किटिभं स्मृतम् ॥१८॥ वैपादिकम पादिकं पाणिपादस्फुटनं तीव्रवेदनम् । लसके च-कण्डूमद्भिः सरागैश्च गण्डैरलसकं चितम् ॥ १९ ॥ दद्रुकुष्ठं च-सकण्डूरागपिडकं दुद्रुमण्डलमुद्गतम् । मैदलं च-रक्तं सशूलं कण्डूमत् सस्फोटं यद्गलत्यपि। तच्चर्मदलमाख्यातं संस्पर्शासहमुच्यते ॥ २०॥ पामाकुष्ठं कच्छूकुष्ठं च- सूक्ष्मा बह्वयः पिडकाः साववत्यः पामेत्युक्ताः कण्डुमत्यः सदाहाः । सैव स्फोटस्तीवदाहैरुपेता ज्ञेया पाण्योः कच्छुरुमा स्फिचोश्च ॥२१॥ स्फोटः शतारुश्च-- स्फोटाः श्यावारुणाभासा विस्फोटाः स्युस्तनुत्वचः । रक्तं श्यावं सदाहात्ति शताः स्याद्वहुव्रणम् ॥ २२ ॥ विचचिंका-सकण्डूः पिडका श्यावा बहुलावा विचिका ॥ २३ ॥ एकादशक्षुद्रकुष्ठान्याह-अस्वेदनमित्यादि। एककुष्ठ, चर्माख्यं, किटि , चैपादिकम् , अलसक, दकुष्ठं, चर्मदलं, पामा, कच्छ, शतारुः, विचर्चिके-