पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उपर्दशनिदानम् ४७॥ १६१ उन्मागी (तजः)- क्षतागतिः पायुगता विवर्धते ह्यपेक्षणात् स्युः क्रिमयो विदार्यते । प्रकुर्वते मार्गमनेकधामुखैर्बणैस्तदुन्मार्गिभगन्दरं वदेत् ॥ ७॥ कष्टसाध्या- घोराः साधयितुं दुःखाः सर्व एव भगन्दराः । साध्यत्व-तेष्वसाध्यस्त्रिदोषोत्थः क्षतजश्व विशेषतः ॥८॥ असाध्य. वातमूत्रपुरीषाणि क्रिमयः शुक्रमेव च भगन्दरी-भगन्दरात् स्रवन्तस्तु नाशयन्ति तमातुरम् ॥ ९॥ इति श्रीमाधवकरविरचिते माधवनिदाने पट्चत्वारिंश भगन्दर-निदान समाप्तम् ॥ ४६ ॥ उन्मार्गिभगन्दरमाह-क्षतादित्यादि । अनेकधामुलैः - नानामुखैः । उन्मार्गेण कृमिजनितोन्मार्गेण पुरीषादिगमनादुन्मार्गिसंज्ञा बोध्या ॥७॥ इति सुधाया भगन्दरनिदानम् । अथ सप्तचत्वारिंशमुपदंश-निदानम् ॥ ४५ ॥ उपदंशकारणं हस्ताभिघातानखदन्तपातादधावनाद्रत्यतिसेवनाद्वा । योनिप्रदोषाच भान्ति शिश्ने पञ्चोपदंशा विविधापचारैः॥१॥ हस्ताभिघातादू- हस्तमैथुनकरणात् । नखदन्तपातात कलहादिप्र. सङ्गेन कामशास्त्रोक्तपद्धत्या वा । अधावनात्-अप्रक्षालनात् । रत्यति- सेवनादू - मथुनाधिक्यात । योनिपदोषात् योनिरोगाकान्तागमनात्। वि. विधापचारः एवंविधः, शिश्ने-मेढे, पञ्चोपदंशा भान्ति ॥१॥ वातज-पित्तज-रक्तज-कफजा: सतोदभेदैः स्फुरणैः सकृष्णैः स्फोटर्व्यवस्येत् पवनोपदंशम् । पोलैर्बहुक्लेदयुतैः सदाहैः पित्तेन, रक्तात् विशितावभासौः ॥ २ ॥ स्फोटः सकृष्णैः रुधिरं स्ववन्तं रक्तात्मकं पित्तसमानलिङ्गम् । सकण्डौः शोथयुतैर्महद्भिः शुक्सौर्धनैः स्रावयुतैः कफेन ॥३॥ त्रिदोषजः स नानाविधनावरुजोपपन्नमसाध्यमाहुनिमलोपदेशम् । चासाध्याध-विशीर्णमांसं क्रिमिभिः प्रजग्धं मुष्कावशेष परिवर्जये ॥४॥ उपेक्षाफल-सातमात्रे न करोति मूढः क्रियां नरो यो विषये प्रसक्तः। कालेन शोथक्रिमिदाहपाविशीर्णशिश्नो नियते स तेन ॥३॥ ११मा०