पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ सुधोपेते माधवनिदाने- असंश्लिष्टकपालं च ललाटे चूर्णितं च यत् । भान स्तनान्तरे पृष्ठे शहरे मूनि च वर्जयेत् ॥१०॥ सर्वेषामनवधानतोऽसाध्यवं- सम्यक् सन्धितमप्यस्थि दुनिघेपनिबन्धनात्। संक्षोभाद्वाऽपि यद्गच्छेद्विक्रियां तच्च वर्जयेद् ॥११॥ भमानामन्य-तरुणास्थीनि नम्यन्ते भियन्ते नलकानि च । देशाः- कपालानि विभज्यन्ते स्फुटन्ति रुचकानि च ॥१२॥ इति श्रीमाधवकरविरचिते माधवनिदाने चतुश्चत्वारिंश भन्न-निदानं समाप्तम् ॥४४॥ अस्थिविशेषेण भग्नविशेषमाह-तरुणेत्यादि। अस्थीनि पञ्चविधानि भ. वन्ति तरुणनलककपालवलयरुचकभेदात् । तत्र तरुणानि-नम्यन्ते-कुटि- लानि भवन्ति । नलकसंशकानि-भिधन्ते। कपालानि विभज्यन्ते-विदीर्य- म्ते। रुचकसंशकानि-स्फुटन्ति-स्फुटितानि भवन्ति । रुचकानि चेति चकाराद् बलयान्यपि स्फुटितानि भवन्तीति बोध्यम् ॥ १२ ॥ इति सुषायां भग्ननिदानम्। - अथ पञ्चचत्वारिंशं नाडीव्रणनिदानम् ॥ ४॥ तद्खेतुप्रसारौ- यः शोथमाममतिपकमुपेक्षतेशो यो वा वणं प्रचुरपूषमसाधुवृत्तः । अभ्यन्तरं प्रविशति प्रविदार्य तस्य स्थानानि पूर्वविहितानि ततः स पूय: भग्नोपेक्षया नाडीव्रणस्यापि सम्भवेन भग्नानन्तरं नाडीमाह-यः शोथ- इत्यादि । यः यो अज्ञः मूर्खः, आमम् अपक्कम् , प्रतिपक्वं वा शोथम् , उपेक्षते -न चिकित्सति, यो वा, असाधुवृत्तः अहिताहाराचारः, प्रचुर पूर्व-पूयबहुलं, वणं वा, उपेक्षते तस्य पुंसः, ततः उपेक्षणदोषात् , सः पूयः, पूर्वविहितानि स्थानानि प्रविदार्याभ्यन्तरं प्रविशतीति ॥१॥ नाडीशब्द- तस्वातिमात्रगमनादतिरिष्यते तु निरुक्तिः-नाडीव यवहति तेन मता तु नारी ॥२॥ नाडीरोगस्य निर्वचनमाह-माडीवेति । नाडीवान्तःशुपिरनलइव वह- ति तेन नाडी मता ॥२॥