पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११७ 3 भाननिदानम् ४४॥ सन्धिमग्नस्य सामान्य लिङ्गम्- प्रसारणाकुञ्चनवनोपा रुक् स्पर्शविद्वेषणमेतदुक्तम् । सामान्यतः सन्धिगतस्य लिङ्गम् ........॥३॥ भग्ननिदानमाह-भानेत्यादि । हे हुताश! हे भग्निवेश !, समासाद= संक्षेपतः, भग्नं द्विविध-काण्डे भग्नं सन्धौ भग्नं च, तत्र-उस्पिष्टेत्यादि षड्. - विधं भग्नं भवति । सन्धिभग्नस्य सामान्यलिङ्गमाह-प्रसारणादिषूया रुक पीडा, स्पर्श विद्वेषण- स्पर्शाहिस्यं च उत्पिष्टादि "उत्पिष्टसन्धः श्वयथुः समन्तादू, लिङ्गम्-विशेषतो रात्रिभवा रजा च । विश्लिष्टजे तौ च रुजा च नित्यम् ॥ विवर्तिते पावरुजाच तीवास्तिर्यग्गते तीवरजा भवन्ति ॥ क्षिप्तेऽतिशूल विषमत्वमस्थ्नोः क्षिप्ते त्वधो रुग् विघटश्च सन्धेः ॥ ४॥ उत्पिष्टादिषट्कलिङ्गमाह-उत्पिष्टसन्धेरित्यादि ॥ ४॥ काण्डभग्न-काण्डे त्वतः कर्कटकाचकर्णविचूर्णितं पिचितमस्थिछल्लिका। प्रकाराः- काण्डेषु भानं प्रतिपातितं च मजागतं च स्फुटितं च वक्रम् । छिन्न द्विधा द्वादशधाऽपि काण्ड .........॥५॥ अतः परं काण्डमग्नमाह-काण्ड इत्यादिना ॥५॥ "नस्ताङ्गता शोथरुजाऽतिवृद्धिः। रूपं- संपीव्यमाने भवतीह शब्दः स्पर्शासह स्पन्दनतोदशूलाः । सर्वास्ववस्यासुन शर्मलाभो- भग्नस्य काण्डे खलु चिहमेतत् ॥६॥ भग्नस्य भग्नं तु काण्डे बहुधा प्रयाति विविधत्व-समासतो नामभिरेव तुल्यम् ॥७॥ काण्डे भग्नस्य कष्टसाध्यतारूपम्- अल्पाशिनोऽनात्मवतो जन्तोर्वातात्मकस्य च । उपद्वैर्वा जुष्टस्य भग्नं कृच्छ्रेण सिध्यति ॥८॥ काण्डे भमस्यामाध्यत्वम्- भिन्न कपाल कव्यां तु सन्धिमुक तथा च्युतम् । जघनं प्रतिपिष्टं च वर्जयेद्धि विचक्षणः ॥९॥ काण्डभग्न.