पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुधोपेते माधवनिदाने- सर्वेषामिन्द्रियाणाम्, अर्थेषु-स्वविषयेषु रूपादिषु, उपरमः-स्तत्तद्विषयाग्राहित्वं, दशार्धसख्येषुः -पञ्चसु ।। ६-१९॥ सिरासु विद्धक्षतयोर्लक्षणं- सुरेन्द्रगोपप्रतिम प्रभूतं रक्त सवेत्तत् क्षतजश्च वायुः । करोति रोगान् विविधान् यथोक्तान सिरासु विद्धास्वथवा क्षतासु॥२०॥ स्नायुविद्धस्य कौवज्यं शरीरावयवावसादः क्रियास्वशक्तिस्तुमुला रुजश्च । लक्षणं-चिरा वणो रोहति यस्य चापि तं स्नायुविद्धं पुरुष व्यवस्येत्१ चलाचलसन्धि-शोषाभिवृद्धिस्तुमुला रुजश्च बलक्षयः सर्वत एव शोथः क्षतलक्षणं-क्षतेषु सन्धिष्वचलाचलेषु स्यात्सर्वकर्मोपरमश्च लिङ्गम्॥२२॥ अस्थिविद्धस्य लक्षणं- सर्वास्ववस्थासु च नति शान्तिं धोरा रुजो यस्य निशादिनेषु । भिषग्विपश्चिद्विदितार्थसूत्रस्तमस्थिविद्धं पुरुषं व्यवस्येत् ॥ २३ ॥ मर्ममांसमर्मक्षतयोर्लक्षणं- यथास्वमेतानि विभावयेच लिङ्गानि मर्मस्वभिताडितेषु । पाण्डुर्विवर्ण: स्पृशितं न वेत्ति यो मांसमर्मण्यभिपीडितः स्यात् ॥२४॥ व्रणानामुप-विसर्पः पक्षघातश्च सिरास्तम्भोऽपतानकः । द्रवाः-मोहोन्मादव्रणरुजो ज्वरस्तृष्णा हनुग्रहः ॥२५॥ कासादिरतीसारो हिका श्वासः सवेपथुः । षोडशोपद्रवाः प्रोक्ता व्रणानां व्रणचिन्तकैः ॥ २६ ॥ इति श्रीमाधवकरविरचिते माधवनिदाने त्रिचत्वारिंशं सद्योव्रणनिदान समाप्तम् ॥ ४३ ॥ सर्वत्रणानामुपद्रवानाह-विसत्यादि । सवेपथुः-सकम्पः ॥ २०-२६॥ इति सुधायामागन्तुनिदानम् । अथ चतुश्चत्वारिंशं भग्न-निदानम् ॥ ४४ ॥ दिविध भग्नं-भग्नं समासाद द्विविधं हुताश ! कारे च सन्धौ च हि तत्र सन्धौ ॥१॥ सन्धिभग्नप्रकारा:- उस्पिष्टविश्लिष्टवित्तितं च तिर्यगत क्षिसमधनपट चा२॥