पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सोवणनिदानम् ४३ । मित्रकोष्ठरूपं तस्मिन् भिन्ने रक्तपूर्णे ज्वरो दाहश्च जायते । मूत्रमार्गगुदास्येभ्यो रक्तं घ्राणाच्च गच्छति ॥६॥ मूर्छा श्वासस्तृषाऽऽध्मानमभक्तच्छन्द एव च । विग्मूत्रवातसङ्गश्च स्वेदास्रावोऽक्षिरकता ॥७॥ लोहगन्धित्वमास्यस्य गात्रदोर्गन्ध्यमेव च । हृच्छूल पार्वयोश्चापि विशेषं चात्र मे शृणु ॥८॥ भामाशयस्थे आमाशयस्थे रुधिरे रुधिरं छर्दयत्यपि । रक्ते- आध्मानमतिमात्रं च शूलं च भृशदारुणम् ॥९॥ पक्वाशयस्थे पक्वाशयगते चापि रुजा गौरवमेव च । रक्त- अधः काये विशेषेण शीतता च भवेदिह ॥ १० ॥ विद्धलक्षणं-सूक्ष्मास्यशल्याभिहतं यदङ्गं त्वाशयं विना । उत्तण्डितं निर्गत वा तद्विद्धमिति निदिशेत् ॥११॥ क्षतलक्षण-नातिच्छिन्नं नातिभिन्नमुभयोर्लक्षणान्वितम् । विषमं प्रणमने यत्तत् क्षतं त्वभिधीयते ॥ १२ ॥ पिच्चितरूपं-प्रहारपीटनाभ्यां तु यदर्ज पृथुतां गतम् । सास्थि तत् पिछिचत विद्यान्मज्जरक्तपरिप्लुतम् ॥ १३ ॥ घृष्टलक्षणं-धर्षणादभिवाताद्वा यदा विगतत्वचम् । उपानावान्वितं तच्च घृष्टमित्यभिधीयते ॥१४॥ सशल्यव्रण-श्यावं सशोथ पिडकाचितं च मुहुर्मुहुः शोणितवाहिनं च लक्षणं-मृदत बुबुदतुल्यमांसं वर्ण सशक्यं सरुज बदन्ति ॥१६॥ कोष्ठप्राप्तश त्वचोऽतीत्य सिराऽऽदीनि मिस्वा वा परिहत्य वा। ल्यं- कोष्ठे प्रतिष्ठितं शल्यं कुर्यादुक्तानुपद्रवान् ॥ १६ ॥ असाध्यं तत्रान्तोहितं पाण्डशीतपादकराननम् । शीतोच्छ्वास रक्तनेत्रमानद्धं च विवर्जयेत् ॥ १७॥ मर्मक्षतस्य भ्रमः प्रलापः पतनं प्रमोहो विचेष्टनं ग्लानिरथोष्णता च । ( लक्षणम्-वस्ताङ्गता मूळनमूर्चवातस्तोत्रा रजा वातकृताच तास्ता:१८ मांसोदकाभं रुधिरं च गच्छेत् सर्वेन्द्रियार्थोपरमस्तवैव । दशार्धसंख्येष्वथ विक्षतेषु सामान्यतो मर्मसु लिङ्गमुक्कम् १९ मासादिपञ्चसु मर्मसु क्षतेषु सामान्यलक्षणमाह-श्रम इत्यादि । विवे- धन-विरुद्धब्यापारता, स्वस्ताङ्गतामात्रविल्यम् , सन्निपार्थोपरमः-