पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५४ सुघोपेते माधवनिदाने- वणे भायासा-(अणे श्वयथुरायासात्स च रागन जागरात् । दीनाप्रभावः-तौ च रुक च दिवास्वापात् ताश्च मृत्युश्च मैथुनात् )॥१८॥ इति श्रीमाधवकरविरचिते माधवनिदाने द्विचत्वारिंश शारीरव्रणनिदानं समाप्तम् ॥ ४२ ॥ रूढव्रणलिङ्गमाह-रूटेत्यादि । रूढवमान रूढं वर्मवणमागों यस्य तं तथोक्तम् , अशून-शोथशून्यम् , विनिर्दिशेत्-विद्यात् ॥११॥ इति सुधायां शारीरव्रणनिदानम् । अथ त्रिचत्वारिंशं सधोरण-निदानम् । ॥४॥ कारण- नानाधारमुखैः शस्त्रै नास्थाननिपातितः । भवन्ति नानाऽऽकृतयो प्रणास्तांस्तान्निबोध मे ॥१॥ प्रथागन्तुव्रणमाह-नानेत्यादि । नानाधारमुखैः नाना=बहुविषा धारा मुखानि च येषां तानि तथा। नानास्थाननिपातितः बहुप्रदेशप्रयुक्तः, ना- नाऽऽकृतयः बहुरूपाः, व्रणा भवन्ति तान् व्रणान् निबोध-जानीहि ॥१॥ षड् भेदाः-छिन्न भिन्न तथा विद्धं क्षतं पिचितमेव च । धृष्टमाहुस्तथा षष्ठं तेषां वक्ष्यामि लक्षणम् ॥३॥ छिन्नरूपं-तिर्यक् छिन्न अनुर्वाऽपि यो व्रणस्स्वायतो भवेत् ।। गात्रस्य पातनं तच्च छिनमित्यभिधीयते ॥३॥ भिन्नलक्षणं-शक्तिदन्तेषुखद्गायविषाणैराशयो हतः । यत किंचित् प्रस्रवेसद्धि भिन्नलक्षणमुच्यते॥४॥ कोष्ठलक्षणं-स्थानान्यामाग्निपकानां मूत्रस्य रुधिरस्य च । हृदुण्डकः फुप्फुसश्च कोष्ठ इत्यभिधीयते ॥६॥ छिन्नादिषट्कमाह-छिन्नेत्यादि । प्रत्येक छिन्नादिलक्षणमाह-तिर्यगि- त्यादिना । कोष्ठलक्षणमाह-स्थानेत्यादि । आमाग्निपकानां मूत्रस्य रुधिर- स्य च स्थानानि=(भामाशयः ) ( पकाशयः) (भग्न्याशयः) (मूत्राशयः) (रक्ताशयः), हृत्-हृदयम् , उण्दुकः धिरमलसम्भूतोऽत्रदेशे व्यवस्थितः, म. लाधानमिति । पुष्फुसारक्ताधारो वामभागे हृदयस्य तिष्ठति । एतत्समुदायः कोष्ठ इत्यभिधीयते, जनैरिति शेषः॥५॥ .