पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. व्रणशोथनिदानम् ४१ । १५१ भामशोथ मन्दोष्मताऽल्पशोथत्वं काठिन्य त्वक्सवर्णता। रूप- मन्दवेदनता चैतच्छोथानामामलक्षणम् ॥४॥ पच्यमानशो-दह्यते दहनेनेव क्षारेणेव च पच्यते । थरूपं- पिपीलिकागणेनेव दश्यते छिद्यते तथा ॥६॥ भिद्यते चेव शस्त्रेण दण्डेनेव च ताब्यते । पोख्यते पाणिनेवान्तः सूचीमिरिव तुयते ॥६॥ सोपाचोषो विवर्णः स्यादपुल्येवावघयते । आसने शयने स्थाने शान्ति वृश्चिकविद्धवत् ॥ ॥ नगच्छेदाततः शोथो भवेदाध्मातबस्तिवत् । ज्वरस्तृष्णाऽरुचिचव पच्यमानस्य लक्षणम् ॥ ८॥ पच्यमानलक्षणमाह-दात इत्यादि । दहनेन-बहिना, पाणिना हस्ते. न, सोषाचोषः उषा-दाहा, चूष्यत इव चोषो वेदनाविशेषः, ताभ्यां सह व. र्तमानः, आध्मातबस्तिवत् प्रफुल्लमूत्राशयवदाततः, भवेत् ।। ४-६ ॥ पक्कशोथरूप-वेदनोपशमः शोथोऽलोहितोऽल्पो न चौव्रतः। प्रादुर्भावो वलीनां च तोदः कण्डर्मुहुर्मुहुः ॥९॥ उपद्रवाणां प्रशमो निम्नतास्फुटन स्वचाम् । बस्ताविवाम्बुसञ्चारस स्याच्छोयेऽङ्गुलिपीडिते॥१०॥ पूयस्य पीडयत्येकमन्तमन्ते च पीडिते । भक्ताकाक्षा भवेच्ौतच्छोथानां पक्वलक्षणम् ॥ ११ ॥ पक्कलक्षणमाह-वेदनोपशम इत्यादि । बलीना-चर्मणा, प्रादुर्भाव सङ्कोचः । त्वचा स्फुटनं वगवदरणम् , एक देशम् , भन्ते च पीडिते बस्ती यथा, अम्बुसबारम्-जलचलन, तथा शोथेऽङ्गुलिनिपीडिते पूयस्य सञ्चारः, भ- ताकाङ्क्षा-भोजनेच्छा च यत्र भवेदेतल्पकानां शोथाना लक्षणम् ॥ ९-११ ॥ व्रपाके त्रिदोषविषमानता- नर्सेऽनिलाबुङ, न विना च पितं पाकः, कर्फ चापि विना न पूयः । तस्माद्धि सर्वान् परिपाककाले पचन्ति शोथांसय एव दोषाः ॥१२॥ शोथादनिर्गत-कक्ष समासाच यथैव पशिर्वाय्वीरितः संदहति प्रसम। पूयस्य कार्य-तथैव पूयोसविनिमतो हिमांस सिराःस्नायुष खादतीह१३ पूयस्यानिःसारणे दोषमाह-कक्षामित्यादि । यथा-वाय्वीरितः पवन-