पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुधोपेते माधवनिदाने- हृदययकृल्लोमजानां रूपाणि सावनिर्गममार्गध- सर्वाङ्गप्रग्रहस्तीवो हदि कासश्च जायते । श्वासो यकृति हिक्का च, क्लोम्नि पेपीयते पयः॥ नाभेरुपरिजाः पक्का यान्त्यूर्वमितरे स्वधः ॥१७॥ साध्यासा- अधः नु तेषु जीवेत्तु स्नुतेषध्वं न जीवति । ध्यत्वम्- हन्नाभिवस्तिवया ये तेषु भिन्नेषु बाह्यतः ॥ जीवेत् कदा चित् पुरुषो नेतरेषु कदाचन । साध्या विद्वधयः पञ्च विवर्त्यः सान्निपातिकः ॥१८॥ 'आमपकज्ञानम्-आमपक्वविदग्धत्वं तेषां शोथवदादिशेत् ॥१९॥ असाध्यरोगी-आध्मात बद्धनिष्यन्दं छर्दिहिक्कातृषान्वितम् । रुजाश्वाससमायुक्त विद्रधिर्नाशयेन्चरम् ॥२०॥ इति श्रीमाधवकरविरचिते माधवनिदाने चत्वारिंशं विधि- निदान समाप्तम् ॥ ४०॥ साध्यासाध्यत्वादिकमाह-अधःस्नु तेविति। अधःसुतेषु सत्स जीवेत, ऊर्ध्वं स॒तेषु न जीवति । हन्नामिबस्तिबा ये विद्रधयस्तेषु बाह्यतो भिन्नेषु पुरुषः कदा चिज्जीवेत् , इतरेषु हृदयादिजेषु विद्रधिषु भिन्नेषु कदाचन न जीवेत् । बद्धनिष्यन्दंबद्धमूत्रम् ॥ ११-२०॥ इति सुधायां विद्रधिनिदानम् । अधिकचत्वारिंशं व्रणशोथ-निदानम् ॥४१॥ व्रणपूर्वरूपम्-एकदेशोत्थितः शोथो व्रणानां पूर्वलक्षणम् ॥१॥ तसंख्या--पड्विधः स्यात पृथक्सर्वरक्तागन्तुनिमितजः । शोथाः षडेते विज्ञेयाः प्रागुतः शोथलक्षणैः ॥३॥ एषां शोथरोगाद्विशेषो वातादिभेदात्पाकभेदश्च- विशेषः कथ्यते चैषां पक्कापक्वादिनिश्चये। विषम पच्यते वाताव पित्तोत्थश्चाचिराचिरम् । कफजः पित्तवच्छोथो रक्तागन्तुसमुनवः ॥३॥ विशेषमाह-एषां शोधाना, पकापकादिनिश्चये-प्रादिना पच्यमान- स्यापि संग्रहः ॥ १-३॥