पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

7 श्लीपदनिदानम् ३९। १४७ मौसार्बुदमाह-अश्मोपर्म पाषाणवत्कठिनम् , अप्रचाल्य स्थिर,मांस- परायणस्य-मांसाशिनः, एतन्मासार्बुदमसाध्य जायत इति ॥ २३ ॥ तस्यासाध्यतालक्षणं- साध्येष्वपीमानि तु बर्जयेच ॥ २३ ॥ संप्रस्तुतं मर्मणि यच जातं स्रोतःसु वा यञ्च भवेदचाल्यम् ॥२४॥ मध्यर्बुदः-यज्जायतेऽन्यत्खलु पूर्वजाते ज्ञेयं तदद्धयर्बुदमर्बुदः। यद् द्वन्द्रजातं युगपत् क्रमाद्वा द्विव॒दं तश्च भवेदसाध्यमा२॥ अर्बुदस्यापाके हेतु:- न पाकमायान्ति कफाधिकत्वान्मेदोबहुत्वाच्च विशेषतस्तु । दोषस्थिरत्वाद् ग्रथनाच्च तेषां सर्बुदान्येव निसर्गतस्तु ॥२६॥ इति श्रीमाधवकरविरचिते माधवनिदानेऽष्टत्रिंशं गलगण्ड- गण्डमालाची-ग्रन्थ्यर्बुद-निदानं समासम् ॥ ३८ ॥ अर्बुदानां पाकाभावे युक्तिमाह-न पाकमित्यादिना। सर्वाण्यप्यर्बुदानि पित्तरक्तजान्यपि कफाधिकत्वान्मेदोषहुत्वादोषस्थिरत्वाच्च न पाकमायान्ति ॥२६॥ इति सुधार्या गलगण्ड-गण्डमाला-ऽपची-ग्रन्थ्यर्बुदनिदानम् । अौकोनचत्वारिंशं श्लीपद-निदानम् ॥ ३ ॥ सामान्यलक्षणं- यः सज्वरो वक्षणजो भृशाक्तिः शोथो नृणां पादगतः क्रमेण । तच्छ्लीपदं स्यात् करकर्मनेत्रशिभौष्ठनासास्वपि के चिदाहुः ॥१॥ उत्सेधसाधादर्बुदेन सह कफसम्बन्धाम्यभिचारे साम्याच्चाबंदाधनन्तरं इलीपदमाह-य इत्यादि । क्रमेण-शनैः शनैः, पादगतः शोथः श्लीपदं स्यात् । के चिच्च करकर्णनेत्रादिष्वपि श्लीपदमाहुः । सन्मते निरुपाधिरेवेयं संशा । अन्ये तु शिलावत्पदं श्लीपदमाहुः ॥१॥ वात-बात कृष्णरुक्षं च स्फुटित तीनवेदनम् । अनिमित्तहर्ज तस्य बहुशो ज्वर एव च ॥३॥ पित्तज- पित्तज पीतसंकाशं दाहज्वरयुतं मृदु । कफजं च- -पलैष्मिकं दिनाधवणे च पवेतं पाण्डुगुरुस्थिरम् ॥३॥ भसाध्य- वल्मीकमिव संजात कण्टोरुपचीयते भन्दात्मक महतव वर्जनीय विशेषतः ॥४॥