पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४० सुधोपेते माधवनिदाने- कर्कशं सृजतो वातं नातिमन्दे च पावके । लालया विरसे चास्ये मूत्रेऽल्पे संहते विशि । अजातोदकमित्येतैर्युक्तं विज्ञाय लक्षणः)॥३॥ असाध्यता-पक्षाद्वगुर्द तूज़ सर्व जातोदकं तथा। प्रायो भवत्यभावाय छिद्रान्वं चोदरं नृणाम् ॥ २७॥ असाध्योदरी-शुनाशं कुटिलोपस्थमुपक्लिन्नतनुत्वचम् । बलशोणितमांसामिपरिक्षीणं च बर्जयेत्॥ पार्वभङ्गानविद्वेषशोथातीसारपीडितम् । विरिक्तं चाप्युदरिणं पूर्यमाणं विवर्जयेत् ॥ २८॥ इति श्रीमाधवकरविरचिते माधवनिदाने पञ्चत्रिंश- मुदरे-निदान समाप्तम् ॥३५॥ उदररोगासाध्यलक्षणान्याह-शूनाक्षमित्यादि । शूनाक्षशने शोथयुक्ते भक्षिणी यस्य तम्। कुटिलोपस्थं = वक्रमेहनम् , उपक्लिनतनुत्वचम् - उपक्किन्ना तन्वी च त्वग्यस्य तम् । उदरिणम्-उदररोगाक्रान्तम् , विषर्जयेत्= न चिकित्सेत् ॥ २८॥ इति सुधायामुदरनिदानम् ॥ भथ षट्त्रिंशं शोथ-निदानम् ॥ ३६ ॥ सम्प्राप्तिः-रक्तपित्तकफान वायुर्दुष्टो दुष्टान् बहिः सिराः । नीत्वा रुद्धगतिस्तैहि कुर्यात्वमाससंश्रयम् ॥ उत्सेधं संहतं शोथ तमाहुनिचयादतः ॥१॥ संख्या-सर्वे हेतुविशेषस्तु रूपभेदान्नवात्मकम् । दोषः पृथग्द्यैः सर्वरभिषाताद्विषादपि ॥३॥ सम्प्राप्तिमाह-रक्तेत्यादि । दुष्टो वायुः, दुष्टान् रक्तादीन् बहिः सिरा. नीत्वा, तरिक्तादिभिः, रुद्धगतिः, स्वङमाससंश्रय, संहतं धनम् , उत्सेधम्- उच्छायं कुर्यादिति। अतः भस्मात, मिचयात्-सन्निपातात , सर्व तं शोथ माहुः ॥१-२॥ पूर्वरूप-तत्पूर्वरूपं दवथुः सिराऽऽयामोङ्गगौरवम् ॥३॥ पूर्वरूपमाह-तदित्यादि । दवथुः- उपतापः ॥ ३ ॥