पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. उदरनिदानम् ३६ । अष्टावुदराणि सम्भवन्तिातदाह-पृथगित्यादिना ।१-बातोदरः, २-पित्तो- दरः, ३-कफोदरः, ४-सान्निपातिकोदरः, ५-प्लीहोदरः, १-बद्धोदरः, ७-क्षतो. दरः, ८-जलोदर, एवमष्टा वुदराणि । प्लीहोदरादीनि यद्यपि दोषजान्येव तथा- ऽपि हेतुलिङ्गचिकित्साभेदात्पृथग्वर्णितानि ॥ ४ ॥ वातोदर-तत्र वातोदरे शोथः पाणिपानाभिकुक्षिषु । क्षणं-कुक्षिपार्थोदरकटीपृष्ठरुक् पर्वभेदनम् ॥ ६ ॥ शुष्ककासोऽङ्गमर्दोऽधोगुरुता मलसंग्रहः ॥६॥ श्यावारुणत्वगादित्वमकस्माद वृद्धिदासवत् । सतोदभेदमुदरं तनुकृष्णसिराततम् ॥ ७॥ आध्मातहतिवच्छब्दमाहतं प्रकरोति च । वायुश्चात्र सरुकशब्दो विचरेत्सर्वतो गतिः॥८॥ वातोदरमाह-तत्रेत्यादि । मलसंग्रहः पुरीषाप्रवृत्तिः। अकस्मात. द्धिहासवत् - अनियतोपचयापचयवान् , आध्मातहतिवदू-अनिलपूर्ण- चर्मपुटकवत् ॥ ५-६॥ पित्तोदर- पित्तोदरे ज्वरो मूर्छा दाहस्तृट् कटुकास्यता। रूपं भ्रमोऽतिसारः पीतत्वं त्वगादावुदरं हरित् ॥ ९॥ पीतताम्रसिरानद्धं सस्वेदं सोष्म दयते । धूमायते मृदुस्पर्श क्षिप्रपाकं प्रदूयते ॥१०॥ पत्तिकमाह-पिसोदरेत्यादि । पीतताम्रसिरान-पीतताम्राभिः सिराभि- रानरच्याप्तम , सोष्म-ऊष्मणा-दाहेन सह वर्तमान सोष्म, क्षिप्रपाक- शीघ्रपाकम् ॥ ९-१०॥ कफोदर- इलेष्मोदरासदर्न स्वापश्वयथुगौरवम् । रूप निद्रोत्क्लेशोऽरुचिः चासः कासः शुलत्वगादिता ॥ ११ ॥ उदर स्तिमितं स्निग्धं शुक्लराजीततं महत् । चिराभिवृद्ध' कठिन शीतस्पर्श गुरु स्थिरम् ॥१२॥ त्रिदोषजस्य दृष्योदरस्य वा हेतुलक्षणे- सियोापान नखलोममूत्रविडार्तवैर्युक्तमसाधुवृत्ताः । यस्मै प्रयच्छन्त्यरयो गरीब दुष्टाम्बुदृषीविषसेवनाद्वा ॥ १३ ॥ तेनाशु रकंकुपिताब दोषाः कुर्युः सुघोरं जठरं त्रिफिनम् । तच्छीतवाते भृशदुर्दिने च विशेषतः कुमति पयते च ॥ १४ ॥