पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रमेहादिमिदानम् ३३॥ १३१ इचुमेह:-रक्षो रसमिवात्पर्य मधुरं चेक्षुमेहतः । सान्द्रमेहः-सान्द्रीभवेत् पर्युषितं सान्द्रमेहेन मेहति । सुरामहः-सुरामेही सुरातल्यमुपर्यच्छमधो धनम् ॥ ९॥ पिष्टमेह-शुक्र-संहृष्टरोमा पिष्टेन पिष्टवद्हुलं सितम् ।

मेहौ-शुक्राभं शुक्रमिनं वा शुक्रमेही प्रमेहति ॥१०॥

सिकतामह भूणूिन सिकतामेही सिकतारूपिणो मलान् । शीतमेहौ-शीतमेही सुबहुशो मधुरं भृशशीतलम् ॥ ११ ॥ मूतन् - कठिनान् , अणून् - सूक्ष्मान् , सिकतारूपिणः= बालुकास- दृशान् , उक्तं च क चित्तन्त्रे पद्यरूपेणेतस्य दशविधस्य विवरणम्-शीता- च्छशीतैरुदकप्रमेहः स्यादिक्षुवाही मधुराच्छशीतात् । पित्तोत्कटः स्व- च्छगुणात् सुराऽऽख्यो मूर्ताणुयुक्तः सिकताप्रमेहः ॥ मन्देन मूत्रेण शनैः प्रमेहो गुरोविदग्धाललवणप्रमेहः । पिष्टप्रमेहः खलु शुक्रमार्गात् सम- स्तसान्द्रेण तु सान्द्रमेहः ॥ स्निग्धेन शुक्रेण च शुक्रमेहः स्यात् फेनमहो गुरुशुक्लयोगात्। हत्येभिरंशः कफदोषजातैनणां प्रमेहा दश सम्भ- वन्ति ॥ इति ।। ११ ॥ शनैर्मेहला-शनः शनः शनैमेंही मन्दं मन्दं प्रमेहति । लामेही-लालातन्तुयुतं मूत्र लालामेहेन पिच्छिलम् ॥१२॥ क्षारमैह-नी-गन्धवर्णरसस्पर्शः क्षारेण क्षारतोयवत् । ल-कालमेहा:-नीलमेहेन नीलाभ, कालमेही मसीनिभम् ॥ १३ ॥ क्षारनीलादिषड्विधैः पित्तगुणैः क्षारमेहादयः षट् प्रमेहाजायन्ते तान् गन्ध- वर्णरसस्पर्शरित्यादिना दर्शयतिमान्धेत्यादि । क्षारखोयवत्-क्षारजलवत् , नीलाम- चापपतवर्णम् , मसीनिभं-कृष्णवर्ण, मसी स्याही' इति लोके प्रसिद्धः ॥ २३ ॥ हारिद्रमाजिहारिद्रमेही कटुक हरिद्रासंनिभं वहत् । रक्तमेहाः-विन मास्जिष्टमेहेन मस्जिष्ठासलिलोपमम् । विसमुष्ण सल्वर्ण रका रकमेहतः ॥ १४ ॥ वित्रम्-श्रामगन्धि ।। १४ वसामेही-वसामेही पसामि वसाऽभ भूत्रयेन्मुहुः ॥१५॥ वातेन च यथाक्रमवसामज्मोजोलसीकामियथाक्रम वसामेशदयो बावन्ते ता-