पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२७ . अश्मरीनिदानम् ३३ । अश्मरोस. विशोषयेद्वस्तिगतं सशुक्र मूत्रं सपित्तं पवनः कर्फ वा। प्राप्तिः-यदा तदाऽश्मयुपजायते तु क्रमेण पित्तविष रोचना गो॥२॥ पूर्वरूपं-नैकदोषाश्रयाः सर्वा अथासां पूर्वलक्षणम् । बस्त्याध्मानं तदासन्नदेशेषु परितोऽतिरक् ॥ मूत्रे बस्तसगन्धत्वं मूत्रकृच्छ् ज्वरोऽरुचिः ॥३॥ पूर्वरूपमाह-केत्यादि। तदासन्नदेशेषु बस्तिसमीपदेशेषु, परितः समन्ततः, मूत्रे बस्तसगन्धत्वं- छागसमगन्धत्वम् ॥ ३ ॥ सामान्यरूपं-सामान्यलिङ्ग रुङ्नामिसेवनीबस्तिमूर्धसु ॥४॥ तद्भावाभाव-विशीर्णधार मूत्रं स्यात्तया मार्ग निरोधिते । यो रूपं-तव्यपायात्सुखं मेहेदच्छं गोमेदकोपमम् ॥ ५ ॥ सामान्यलक्षणमाह-सामान्येत्यादि । विशीर्णधार-विच्छिन्नधार,तद्वय- पायात-मूत्रमार्गादश्मर्या अपगमात् , गोमेदकोपमं - गोमेदको लोहित- मणिस्तद्वद् वर्णम् ।। ४-५॥ संक्षोभायासकार्य-तत्संक्षोभात्क्षते सास्त्रमायासाच्चातिलभवेत् ॥६॥ सास्र सरक्तम् ॥ ६॥ वातिकाश्मरी-तत्र वातादू भृशं चार्तो दन्तान खादति वेपते । लक्षणं- गृह्णाति मेहनं नाभिं पीडयत्यनिशं वणन् ॥७॥ सानिलं मुञ्चति शकृन्मुहुमेंहति बिन्दुशः । ज्यावारुणाऽमरी चास्य स्यापिता कण्टकैरिव ॥८॥ त्तिकाश्मरी पित्तेन दद्यते बस्तिः पच्यमान इवोष्मवान् । लक्षणं- भल्लातकास्थिसंस्थाना रक्तपीताऽसिताश्मरी॥९। कफजाश्मरी बस्तिनिस्तुचत इव श्लेष्मणा शीतलो गुरुः । लक्षणं- अश्मरी महती पलक्ष्णा मधुवर्णाऽथवा सिता॥१०॥ दोषजास्तु बालानामेव भवन्ति- एता भवन्ति बालानां तेषामेव च भूयसा ॥ ११ ॥ त्रिदोषजामाह-एता इत्यादि । एतास्त्रिदोषजाः, बालानां-पालकानां भवन्ति ॥११॥ मुखसाध्याश्च ता:-माश्रयोपचयाल्पत्वाद ग्रहणाहरणे सुखाः ॥१३॥ आश्रयोपचयाल्पत्वात्-प्राश्रयो बस्तिस्थानम् , उपचयः-स्थूलता, तयोरल्परवाईहाल्पत्वादिति भावः। तस्मात्तथा। अत एव प्राणाहरणे सुखाः,