पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. मूत्राघातनिदानम् ३१॥ १२५ नाभेरधस्तादाध्मानं जनयेतीनवेदनम् । तन्मूत्रजठरं विद्यादधोबस्तिनिरोधनम् ॥९॥ भूत्रोत्सङ्ग बस्तौ वाऽप्यथवा नाले मणौ वा यस्य देहिनः । लक्षणं- मूत्रं प्रवृत्तं सज्जेत सरक्तं वा प्रवाहतः ॥ १० ॥ स्वेच्छनैरल्पमल्पं सरुज वाऽथ नीरुजम् । विगुणानिछजो व्याधिः स मूत्रोत्सङ्गसंज्ञितः ॥११॥ मूत्रक्षय- रूक्षस्य क्लान्तदेहस्य बस्तिस्थौ पित्तमारुतौ। लक्षणं- मूत्रक्षयं सरूदाहं जनयेतां तदाहयम् ॥ १२ ॥ मूत्रग्रन्थि-अन्तर्बस्तिमुखे वृत्तः स्थिरोऽल्पः सहसा भवेत् ॥ लक्षणम्-अश्मरीतुल्यलग्रन्थिमूत्रपन्थिः स उच्यते ॥१३॥ मूत्रग्रन्थिमाह--अन्तरित्यादि । अन्तर्वस्तिमुखे - मूत्राशयमुखाभ्य- न्तरे वृत: वर्तुलाकृतिः, अश्मरीतुल्या रुग्= वेदना यत्र स तथाभूतः सहसा ग्रन्धिर्यत्र भवेदसौ मूत्रग्रन्थिरुच्यते । ननु स्थानवेदनाहे तूनां समानत्वादश्मर्या सह मूत्रग्रन्थेः को विशेष इति चेदत्रोच्यते--अश्मी पित्तादिकं सर्व संहन्यतेऽत्र मूत्रग्रन्थौ तु रक्तमेवेति विशेषः। अपरमपि विशेषशानचाश्मरीपूर्वरूपे वर्णितस्य मूत्रे बस्तसगन्धत्वादेर्भावाभा- बाभ्यां बोधनीयम् ॥१३॥ तन्त्रान्तरे मूत्रम (रक्तं वातकफाद् दुष्टं बस्तिद्वारे सुदारुणम् । थिलक्षणं तु-प्रन्थि कुर्यात् स कृच्छ्रेण सृजेन्मूत्र तदावृतम् ।। अश्मरीसमशूलं तं रक्तपन्थि प्रचक्षते)। मूत्रशुक्त मूत्रितस्य स्त्रियं यातो वायुना शुक्मुद्धतम् । लक्षणम्-स्थानाच्च्युतं मयतः प्राक् पत्राद्वा प्रवर्तते । भस्मोदकप्रतीकाशं मूत्रशुक्र तदुच्यते ॥१४॥ उष्णवात- व्यायामाध्वातपैः पिबस्ति प्राप्यानिन्वितम् । लक्षणं-बस्ति मेदू गुदं चैव प्रदहेलावयेवः ॥१५॥ मूत्र हारिद्रमथवा सरत रकमेव वा। कृच्छ्रात्पुनः पुनर्जन्तोष्णवातं भुवन्ति तम् ॥१६॥ मूत्रसाद- पित्तंकको द्वावपि वा संहन्येतेऽमिलेन चेत् । लक्षणम्-कृच्छ्रान्मूत्र तदा पीतं श्वेत रकं धनं सोत् ॥१७॥