पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ सुधोपेते माधवनिदाने- श्लैष्मिकमाह-गौरवमित्यादि । बलासावतते-बलास-कफस्तेनावत. ते-व्याप्ते । आस्यस्य-मुखस्य ॥५॥ त्रिदोषक्रिमि-विद्यात्रिदोष त्वपि सर्वलिह- जौ हृद्रोगौ-तीवात्तितोदं क्रिमिजं सकण्डम् ॥ ६ ॥ उत्क्लेदः ठीवनं तोदः शूलं हल्लासकस्तमः । अरुचिः श्यावनेत्रत्वं शोथश्च क्रिमिजे भवेत् ॥७॥ त्रिदोषजमाह--विद्यादित्यादि। त्रिदोषं तु हृद्रोगं सर्वलिङ्ग- वाता- दिनिखिललक्षणोपेतं, विद्यात्। क्रिमिजं तीव्रातितोद सकण्डू विधात् । तथो. ललेदादयः शोथान्ता उपद्रवाश्च तत्र भवन्ति ॥६-७॥ इति सुधायां हृदोगनिदानम् । क्रिमीणामुत्प-(ममकदेशं संक्लेदं रसश्चाप्युपगच्छति । त्तिबीजम्-संक्लेदात्कृमयश्चास्य भवन्त्युपहतात्मनः) ॥८॥ उपद्रवाः-लमः सादो भ्रमः शोषो ज्ञेयास्तेषामुपद्रवाः । क्रिमिजे क्रिमिजातीनां श्लैष्मिकाणां च ये मताः ॥९॥ इति श्रीमाधवकरविरचिते माधवनिदान एकोनविंश हदोग- निदानं समाप्तम् ॥२९॥ अथ त्रिंशं मूत्रकृच्छ-निदानम् ॥ ३० ॥ हेतुसं-व्यायामतीक्ष्णौषधरूक्षमद्यप्रसङ्गनित्यद्भुतपृष्ठयानात् । ख्ये-आनूपमांसाध्यशनादजीर्णात्स्युर्मूत्रकृच्छाणि नृणां तथाऽष्टौ ॥१॥ हृदयगतविकारानभिधाय बस्तिगतानाह-व्यायामेत्यादि । व्यायामाष. जीर्णान्तात्कारणकदम्बादष्टौ मूत्रकृच्छाणि स्युः॥१॥ सम्प्राप्तिः-पृथकालाः स्वैः कुपिता निदानः सर्वेऽथवाकोपमुपेत्य वस्तौ। मूत्रस्य मार्ग परिपीडयन्ति यदा तदा मूत्रपतीह कृच्छात्॥२॥ अष्टविधत्वं विवृणोति-पृथगित्यादिना । पृथक् मला:-दोषाः, अथवा सर्वे स्वैनिंदानैः कुपिताः, बस्तौ-मूत्राशये, कोपमुपेत्य मूत्रस्य मार्ग परिपी- डयन्ति तदा कृच्छ्रान्सूत्रयतीत्यन्वयः। पृथगोषेत्रीणि सन्निपातेन चकं शल्यज. पुरीषजशुकजाश्मरीजानीत्येककानि, एवमष्टौ मूत्रकृच्छाणि भवन्ति ॥ २ ॥