पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुधोपेते माधवनिदाने- नेत्रजलम् । क्षवः = छिक्का । इन्द्रियपदं शुक्रबोधकम् । क्षुत् क्षुधा, एतेषां त्या विधारणेन ॥१॥ अपानोदा- वावमूत्रपुरीषाणां सङ्गो ध्मानं लमो रुजा। वर्तरूपं- जठरे वातजाश्चान्ये रोगाः स्युर्वातनिग्रहात् ॥ २॥ वातनिग्रहजमाह-बातेत्यादि। वातपदेनापानवायोहणम्। सङ्गः- अवरोधः । जठरे उदरे ॥२॥ पुरीषोदाव- आटोपशूलौ परिकत्तिका च सङ्गः पुरीषस्य तथोववातः । संरूपम्-पुरीषमास्यादथवा निरेति पुरीषवेगेऽभिहते नरस्य ॥३॥ पुरीषावरोधजमाह-आटोपेत्यादि । आटोपः- गुडगुडाशब्दः । परिक- तिका- पायौ परिकर्त्तनवद् व्यथा। ऊर्चवातः-उद्गाराधिक्यम् । आस्यात् मुखात् । निरेति-निर्गच्छति ॥३॥ मूत्रोदावत-बस्तिमेहनयोः शूलं मूत्रकृच्छ्रे शिरोरुजा। रूपम्-विनामो वसणानाहः स्याल्लिङ्ग मूत्रनिग्रहे ॥ ४ ॥ मूत्रावरोधजमाह-पस्तीत्यादि ! मेहनम् शिश्नम् । आनाहः पूर्णता॥४॥ जम्भोदावर्तस्य रूपम्- मन्यागलस्तम्भशिरोविकारा जृम्भोपघातात्पवनात्मकाः स्युः । तथाऽक्षिनासावदनामयाब भवन्ति तीबाः सह कर्णरोगैः ॥६॥ जम्भाघातजमाह-मन्येत्यादि । वदनामया: मुखरोगाः,तीवा: दारुणाः॥५॥ अश्रदावर्तस्य रूपम्- आनन्द वाऽप्यथ शोकजं वानेत्रोदकं प्रासममुखतो हि । शिरोगुरुत्वं नयनामयाच भवन्ति तीवाः सह पीनसेन ॥ ६ ॥ छिकोदावर्त्त-मन्यास्तम्भः शिरःशूलमर्दितार्धावभेदको। रूपम्- इन्द्रियाणां च दौर्बल्यं क्षवयोः स्याविधारणात् ॥७॥ उदारोदावतस्य रूपं- कण्ठास्यपूर्णत्वमतीव तोदः कूजन वायोरथवाऽप्रवृत्तिः । उदारवेगेऽभिहते भवन्ति घोरा विकाराः पवनप्रसूताः ॥८॥ घमनोदावर्त्त-कण्डकोठारुचिव्यङ्गशोषपाण्ड्वामयज्वराः। रूपं- कुष्ठवीसहल्लासादिनिग्रहजा गदाः॥९॥ शुक्रोदावर्तस्य मूत्राशये वै गुदमुकमोच सोयो रुना मूत्रविनिप्रहा। रूपं- शुक्राश्मरी तस्मवर्ण भरेवते ते विकारा विहतेच चुके ॥१०॥