पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आमवातनिदानम् २४-२५ । संस्थाने पीडने गत्यां चालने चाप्यनीश्वरः । अन्यस्यैव हि संभग्नावूरू पादौ च मन्यते ॥९॥ अनुपशयमाह-वातेत्यादि । वातशक्किभिः वातस्य सुप्तिसंकोचकम्पा- दिलिङ्गदर्शनात्तच्छङ्काऽऽक्रान्तः, अज्ञानाद्-वातरोगोऽयमितिभ्रमात् , तस्य- वातरक्तस्य , स्नेहनात् - तैलादिमर्दनरूपकार्यसम्पादनात् , पादयोः सदन मित्यादिलक्षणानि भवन्ति ॥ ६-९॥ साध्यासा-यदा दाहार्तितोदारों वेपनः पुरुषो भनेत्। धयता-- ऊरुस्तम्भस्तदा हन्यात्साधयेदन्यथा नवम् ॥१०॥ इति श्रीमाधवकरविरचिते माधवनिदाने चतुर्विंशमूरुस्तम्भ. निदान-समाधम् ॥२४॥ तदोरुस्तम्भो हन्यात् , पुरुषमिति शेषः । अन्यथा-दाहादिलक्षणाना. कान्त, नव-नवीनं, साधयेत्-चिकित्सेदित्यर्थः ॥१०॥ इति सुधायामूरुस्तम्भनिदानम् । मथ पञ्चविंशमामवात-निदानम् ॥ २५॥ कारणं स- विरुद्धाहारचेष्टस्य मन्दाग्नेनिश्चलस्य च । म्प्राप्तिश्च-स्निग्धं भुक्तवतो ह्यन्न व्यायाम कुर्मतस्तथा ॥१॥ वायुना प्रेरितो सामः श्लेष्मस्थानं प्रधावति । तेनात्यर्थं विदग्धोऽसौ धमनीः प्रतिपद्यते ॥२॥ वातपित्तकफै यो दुषितः सोऽनजो रसः । स्रोतांस्यभिष्यन्दयति नानावर्णोऽतिपिच्छिलः ॥३॥ जनयत्याशु दौर्बल्यं गौरनं हृदयस्य च । व्याधीनामाश्रयो टेष आमसंशोऽतिदारुणः ॥४॥ युगपत्कुपितावन्तत्रिकसन्धिप्रमेशको । स्तब्धं वा कुल्तो गात्रमामवातः स उच्यते ॥५॥ ऊरुस्तम्भे सामवातवर्णनात्तदनन्तरमामवातमाह-विरुद्धेस्यादि । विरु- खाहारचेष्टस्य विरुद्ध माहार:-क्षीरमरस्यादि, विरुद्धा चेष्टा च=अजीर्णे व्यायामादि, पलेष्मस्थानम्-मामाशयोरशिरःकण्ठसन्धिस्थानं, सानजो. रसः आमः, स्रोतासि, अमिष्यन्दयति माद्रीकरोति-अतिपिच्छिलत्वात् । ,