पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वातव्याधिनिदानम् २२ । अङ्करीभवन्ति (न सर्वदा) तथा व्याधिसमुच्छ्या:-रोगसमुदायाः, अपि समयविशेषमासाथै गोत्पद्यन्ते ॥२०॥ इति सुधायामपस्मारनिदानम् । । अथ द्वाविंशं वातव्याधि-निदानम् ॥ २२ ॥ कारणं-रूक्षशीताल्पलध्वन्नव्यवायातिप्रजागरः। विषमादुपचाराच्च दोषासक्नावणादपि ॥१॥ लङ्घनप्लवनात्यध्वव्यायामादिविचेष्टितैः । धावनां सङ्क्षयाच्चिन्ताशोकरोगातिकर्षणात् ॥ २ ॥ वेगसन्धारणादामादभिघातादभोजनात् । मर्माबाधागजोष्ट्राश्वशीघ्रयानापतंसनात् ॥३॥ सम्प्राप्ति:-देहे स्रोतांसि रिक्तानि पूरयित्वाऽनिलो बली। करोति विविधान् व्याधीन् सर्वाङकाङ्गसंश्रयान् ॥४॥ वातव्याधिविकाराणामपस्मारवद्वेगसम्पादकत्वादपस्मारानन्तरं वातव्याध्या- रम्भः । तस्य सम्प्राप्तिपूर्वकं निदानमाह-रूमेत्यादि । रूक्षेत्यादिभिः कारण- कदम्बैः कुपितो बली वायुः, रिक्तानि स्रोतांसि पूरयित्वा सर्वाङ्गकाङ्गसंश्रयान् व्याधीन् करोतीत्यन्वयः। व्यवायो-मैथुनम् , विषमादुपचारादू-देशकाला- दिविरुद्धासात्म्याचारात्, दोषासनावणाद्-दोषाणां जातादीनाम्, मसृजो= रक्तस्य चातिनिःसरणाद, आमादू-श्रामरसात् , अपतंसनाद्-गजादिशी. घ्रयानपतनात् । ननु कोऽयं वातव्याधिर्नाम-वातश्चासौ व्याधिर्वातम्याधिरथवा वातजोव्याधिर्वातव्याधिरिति न प्रथमः स्वस्थेष्वप्यतिप्रसक्तः, न द्वितीयोऽपि ज्व- रादिरोगेषु तत्सम्भवात् तस्माद् वातोत्पन्नोऽसाधारणो व्याधिर्वातव्याधिरिति ते. नोक्तस्थले दोषाभावः ॥ १-४॥ पूर्वरूपम्-अव्यकं लक्षणं तेषां पूर्वरूपमिति स्मृतम् । आत्मरूपं तु ययक्तमपायो लघुता पुनः॥५॥ पूर्वरूपमाह-अव्यक्तमित्यादि । तेषां-बातविकाराणाम् , अध्यकम् - विस्पष्टं, लक्षणं पूर्वरूपं स्मृतम् । यद् व्यर्क- स्पष्टं तदा, भात्मरूपम् - वात- व्याधेः स्वरूपम् ॥५॥ .. । ७मा.