पृष्ठम्:महासिद्धान्तः.djvu/94

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

6 सतिलके महासिद्धान्ते सौरवर्षेः कल्पपातमन्देोचभगणास्तदा कलिगतसैौरवर्ष: किमित्यनुपातेन साघ्या इत्यर्थः । ते च कलिमुखोत्थक्षेपैः साहिता इष्टवार्षिका भवन्ति । कलिपूर्वः कलिमुखादुत्पन्नोऽहर्गणेो भार्गवात् शुक्रवाराद् भवति । तत्र वारगणना शुकादतः कर्तव्येति । अत्रोपपतः । पातमन्दोचादनामल्पगतित्वातेषामानयनं । बर्षगणेनैव समुचितमित्यनुपाततः सूचितम् । कलिमुखे शुक्रवार आसीदतस्तस्मादुत्पन्नेऽहर्गेिणे शुकाद्रणना समुचितैव । 'शेषेोपपत्तिरतिसुगमा ॥५१॥ इदानी बीजकर्मह । गजभै पगरै भागस्थै झगमै क्रामभै हृता अब्दाः । लब्धकलाः स्त्रं सूर्ये बुधासतचलयोश्च तुज्ञपातयोः कार्या:५२ *भजमै खनतै शोधै। रजभोगै संहृताः कलेरब्दाः। ० अखा लब्धाः कलिकाः शशिकुजसुरपूज्यसैौरेषु ॥९३॥ अब्दा भगमैं लतथै मझनै खखर्फ ग्नर्ष रतागारै। भक्ताश्चाप्तकलाः स्वं तुङ्गे तरणेः कुजादीनाम् ॥५४॥ अब्दास्तथकै गजरे खनदाबै स्वापकै डफगै । भक्ताश्चाप्सकलाः स्वे क्षितिजादीनां विलोमपातिषु ॥५९॥ कलेर्गताब्दाः क्रमेण गजमैः=३८४ । पगरैः १३२ ॥ भागस्थैः= ४३७७ । झगमैः=&३५ ।। क्रामभैः=१०५४ ! भक्ताः फलं कला ग्राह्यास्ताः सूर्ये । बुधशुक्रचलयेोः । चन्द्रमन्देच्चपातयोश्च स्वं कार्या योज्याः ॥ कलेगैताब्दाः क्रमेण भजमैः=४-५ । खनतैः=२०६ । शोधैः=५९ । रजभोगैः=२८४३ । संहृता लब्धाः कलाः चन्द्रभौमबृहस्पतिशानिषु अस्वा राहिताः कार्याः ॥ कलेर्मताब्दाः क्रमेण भगभैः=४३४ । लतथैः=३६७ ।। .' ܠ मझनैः=५९० खखफैः=२२२ સપૈઃ=રૂદ્ रतागारैः=२६३२ || भक्ताः

  • कझमै १९५ इति वि. पुस्तके पाठ: ।